SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग ११७०. नसूच् (क्नस्) हृतिदीप्त्योः । हृतिः कौटिल्यम्। व० क्नस्यति क्नस्यतः क्नस्यन्ति स० क्नस्येत् क्नस्येताम् क्नस्येयुः प० क्नस्यतु/क्नस्यतात् क्नस्यताम् क्नस्यन्तु ह्य० अक्नस्यत् अक्नस्यताम् अक्नस्यन् अ० अक्नासीत् अक्नासिष्टाम् अक्नासिषुः अक्नसीत् अक्नसिष्टाम् अक्नसिषुः प० चकनास चकनसतुः चकनसुः आ० क्नस्यात् क्नस्यास्ताम् क्नस्यासुः श्व० क्नसिता क्नसितारौ क्नसितारः भ० मसिष्यति क्नसिष्यतः क्नसिष्यन्ति क्रि० अक्नसिष्यत् अक्नसिष्यताम् अक्नसिष्यन सोः सोम प० पुप्योस पुप्युसतुः पुप्युसुः आ० प्युस्यात् प्युस्यास्ताम् प्युस्यासुः श्व० प्योसिता प्योसितारौ प्योसितारः भ० प्योसिष्यति प्योसिष्यतः प्योसिष्यन्ति क्रि० अप्योसिष्यत् अप्योसिष्यताम् अप्योसिष्यन् ॥अथ हान्तौ सेटौ च। ११७३. पहच् (सह) शक्तौ। व० सह्यति सह्यतः सह्यन्ति सह्यसि सह्यथ: साथ सह्यामि सह्याव: सह्यामः | स० सह्येत् सह्येताम् सह्येयुः सोतम् सह्येत सह्येयम् सह्येव प० सह्यतु/सह्यतात् सह्यताम् सह्यन्तु सह्य:/सह्यतात् सह्यतम् सात सह्यानि सह्याव सह्याम ह्य० असह्यत् असह्यताम् असान् असह्यः असह्यतम् असह्यत असह्यम् असह्याव असह्याम अ० असहीत् असहिष्टाम् असहिषुः असही: असहिष्टम् असहिष्ट असहिषम् असहिष्व असहिष्म प० ससाह सेहुः सेहिथ ससाह/ससह सेहिव आ० सह्यात् सह्यास्ताम् सह्यासुः सह्याः सह्यास्तम् सह्यास्त सह्यासम् सह्यास्व सह्यास्म श्व० सहिता सहितारौ सहितारः सहितासि सहितास्थः सहितास्थ सहितास्मि सहितास्वः सहितास्मः भ० सहिष्यति सहिष्यतः सहिष्यन्ति सहिष्यसि सहिष्यथ: सहिष्यथ सहिष्यामि सहिष्याव: सहिष्यामः क्रि० असहिष्यत् असहिष्यताम् असहिष्यन् ११७ १. त्रसूच् (त्रस्) भये। व० त्रस्यति त्रस्यतः त्रस्यन्ति त्रसति त्रसतः त्रसन्ति स० त्रस्येत् त्रस्येताम् त्रस्येयुः त्रसेत् त्रसेताम् त्रसेयुः प० त्रस्यतु/त्रस्यतात् त्रस्यताम् त्रस्यन्तु त्रसतु/त्रसतात् त्रसताम् वसन्तु ह्य० अत्रस्यत् अत्रस्यताम् अत्रस्यन् अत्रसत् अत्रसताम् अत्रसन् अ० अत्रासीत् अत्रासिष्टाम् अत्रासिषुः अत्रसीत् अत्रसिष्टाम् अत्रसिषुः प० तत्रास त्रेसतुः/तत्रसतुः त्रेसुः/तत्रसुः आ० त्रस्यात् त्रस्यास्ताम् त्रस्यासुः श्व० त्रसिता त्रसितारौ त्रसितारः भ० त्रसिष्यति त्रसिष्यतः त्रसिष्यन्ति क्रि० अत्रसिष्यत् अत्रसिष्यताम् अत्रसिष्यन् ११७२. प्युसूच् (प्युस्) दाहे। व० प्युस्यति प्युस्यत: प्युस्यन्ति स० प्युस्येत् प्युस्येताम् प्युस्येयुः प० प्युस्यतु/प्युस्यतात् प्युस्यताम् प्युस्यन्तु ह्य० अप्युस्यत् अप्युस्यताम् अप्युस्यन् अ० अप्योसीत् अप्योसिष्टाम् अप्योसिषुः सेहतुः सेहथुः सेहिम Jain Education International For Private & Personal Use Only www.jaineltbrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy