SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ दिवादिगण 317 ससतुः अवीडिषुः ह्य० अस्यत् अस्यताम् अस्यन् अ० असात् असाताम् असुः अ० असासीत् असासिष्टाम् असासिषुः प० ससौ ससुः आ० सेयात् सेयास्ताम् सेयासुः श्व० साता सातारौ सातारः भ० सास्यति सास्पतः सास्यन्ति क्रि० असास्यत् असास्यताम् असास्यन् अथ डान्तः सेट् च। ११५ १. व्रीड (व्रीड्च्) लज्जायाम्। व० वीड्यति वीड्यतः वीडयन्ति स० वीडयेत् व्रीड्येताम् व्रीड्येयुः प० वीड्यतु/व्रीड्यतात् व्रीड्यताम् व्रीड्यन्तु ह्य० अव्रीड्यत् अव्रीड्यताम् अव्रीड्यन् अ० अव्रीडीत् अवीडिष्टाम् प० विव्रीड विव्रीडतुः विव्रीडुः आ० वीड्यात् व्रीड्यास्ताम् व्रीड्यासुः श्व० वीडिता वीडितारौ वीडितारः भ० वीडिष्यति वीडिष्यत: वीडिष्यन्ति क्रि० अव्रीडिष्यत् अव्रीडिष्यताम् अव्रीडिष्यन् ऋफिडादित्वाल्लत्वे वील्यति। अथ तान्त: सेट् च। ११५२. नृतैच् (नृत्) नर्त्तने। नर्तनं नाट्यम्। व० नृत्यति नृत्यतः नृत्यसि नृत्यथः नृत्यथ नृत्यावः नृत्यामः स० नृत्येत् नृत्येताम् नृत्येयुः नृत्ये: नृत्येतम् नृत्येयम् नृत्येव नृत्येम प० नृत्यतु/नृत्यतात् नृत्यताम् नृत्य/नृत्यतात् नृत्यतम् नृत्यत नृत्यानि नृत्याव नृत्याम ह्य० अनृत्यत् अनृत्यताम् अनृत्यन् अनृत्यः अनृत्यतम् अनृत्यत अनृत्यम् अनृत्याव अनृत्याम अ० अनर्तीत् अनतिष्टाम् अनर्तिषुः अनीः अनतिष्टम् अनत्तिष्ट अनतिषम् अनतिष्व अनतिष्म प० ननर्त नगृततुः ननतुः ननर्तिथ ननृतथुः ननृत ननर्त्त नतिव ननृतिम आ० नृत्यात् नृत्यास्ताम् नृत्यासुः नृत्याः नृत्यास्तम् नृत्यास्त नृत्यासम् नृत्यास्व नृत्यास्म श्व० नर्त्तिता नर्त्तितारौ नर्तितारः नर्तितासि नर्त्तितास्थः नर्त्तितास्थ नर्त्तितास्मि नर्त्तितास्वः नर्त्तितास्मः भ० नय॑ति नत्य॑तः नय॑न्ति नय॑सि नय॑थः नत्य॑थ नामि नाव: नामः तथा भ० नतिष्यति नतिष्यतः नतिष्यन्ति नतिष्यसि नतिष्यथ: नतिष्यथ नतिष्यामि नतिष्याव: नतिष्यामः क्रि० अनतिष्यत् अनतिष्यताम् अनतिष्यन् अनतिष्यः अनतिष्यतम् अनतिष्यत अनतिष्यम् अनतिष्याव अनतिष्याम तथा क्रि० अनत्य॑त् अनत्य॑ताम् अनय॑न् अनत्यः अनत्य॑तम् अनयंत अनय॑म् अनाव अनाम अथ थान्तौ सेटौ च। ११५३. कुथच् (कुथ्) पूतिभावे। पूतिभावो दुर्गधः क्लेदः। व० कुथ्यति कुथ्यतः कुथ्यन्ति स० कुथ्येत् कुथ्येताम् कुथ्येयुः प० कुथ्यतु/कुथ्यतात् कुथ्यताम् कुथ्यन्तु नृत्यन्ति नृत्यामि नृत्येत नृत्यन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy