SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 316 धातुरत्नाकर प्रथम भाग भ० झरिष्यति झरिष्यतः झरिष्यन्ति तथा भ० झरीष्यति झरीष्यतः झरीष्यन्ति ददौ | देयाः देयास्म श्व० दाता क्रि० अझरिष्यत् अझरिष्यताम् अझरिष्यन् तथा क्रि० अझरीष्यत् अझरीष्यताम् अझरीष्यन् अथोदन्ताश्चत्वारोऽनिटश्च। ११४७. शोच् (शो) तक्षणे। तनुकरणे इत्यर्थः। व० श्यति श्यतः श्यन्ति स० श्येत् श्येताम् श्येयुः प० श्यतु/श्यतात् श्यताम् श्यन्तु ह्य० अश्यत् अश्यताम् अश्यन् अ० अशात् । अशाताम् अशुः अ० अशासीत् अशासिष्टाम् अशासिषुः प० शशौ शशतुः आ० शायात् शयास्ताम् शयासुः श्व० शाता शातारौ शातार: भ० शास्यति शास्यतः शास्यन्ति क्रि० अशास्यत् अशास्यताम् अशास्यन् ११४८. दोच् (दो) छेदने। व० द्यति द्यत: द्यन्ति द्यसि द्यथः द्यामि द्यावः स. येत् घेताम् शशुः अदाः अदातम् अदात अदाम् अदाव अदाम प० ददौ ददतुः ददुः ददिथ/ददाथ ददथुः दद ददिव ददिम - आ० देयात् देयास्ताम् देयासुः देयास्तम् देयास्त देयासम् देयास्व दातारौ दातार: दातासि दातास्थ: दातास्थ दातास्मि दातास्वः दातास्मः भ० दास्यति दास्यतः दास्यन्ति दास्यसि दास्यथ: दास्यथ दास्यामि दास्याव: दास्यामः क्रि० अदास्यत् अदास्यताम् अदास्यन् अदास्यः अदास्यतम् अदास्यत अदास्यम् अदास्याव अदास्याम ११४९. छोंच् (छो) छेदने। व० छ्यति छ्यत: छ्यन्ति स० छयेत छ्येताम् प० छ्यतु/छ्यतात् छ्यताम् छ्यन्तु ह्य० अछ्यत् अछ्यताम् अछ्यन् अ० अच्छात् अच्छाताम् अच्छु: अच्छासीत् अच्छासिष्टाम् अच्छासिषुः प० चच्छौ चच्छतुः चच्छु: आ० छायात् छायास्ताम् छायासुः श्व० छाता छातारौ छातार: भ० छास्यति छास्यत: छास्यन्ति क्रि० अछास्यत् अछास्यताम् अछास्यन् ११५०. षोंच् (सो) अन्तकर्मणि, विनाश इत्यर्थः। व० स्यति स्यत: स्यन्ति स० स्येत् स्येताम् स्येयुः प० स्यतु/स्यतात् स्यताम् स्यन्तु छ्येयुः द्यथ द्यामः द्येयुः घेतम् द्येव द्येम द्यन्तु धेयम् प० द्यतु/द्यतात् द्य/द्यतात् द्यानि द्यताम् द्यतम् द्यत द्याव द्याम ह्य० अद्यत् अद्यताम् अद्यन् अद्यः अद्यत अद्यतम् अद्याव अद्याम अद्यम् अ० अदात् अदाताम् अदुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy