SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 313 अदादिगण अजानी: अजानिषम् अजानिष्ट अजानिष्म दिधिषुः अ० अधेषीत अधेषिष्टाम् अधेषिषुः प० दिधेष दिधिषतुः आ० धिष्यात् धिष्यास्ताम् धिष्यासुः श्व० धेषिता धेषितारौ धेषितारः भ० धेषिष्यति धेषिष्यतः धेषिष्यन्ति क्रि० अधेषिष्यत् अधेषिष्यताम् अधेषिष्यव् ११४३-१०. धनक् (धन्न्) धनन्ये। व० दधन्ति दधन्तः दधनति स० दधन्यात् दधन्याताम् दधन्युः प० दधन्तु/दधन्तात् दधन्ताम् दधनतु ह्य० अदधत् अदधन्ताम् अदधनुः अ० अधानीत् अधानिष्टाम् अधानिषुः अजनिषुः अजनिष्ट अजनिष्म अजानिष्टम् अजानिष्व तथा अजनिष्टाम् अजनिष्टम् अजनिष्व जज्ञतुः जज्ञथुः जज्ञिव अजनीत् अजनी: अजनिषम् प० जजान जजनिथ जजान/जजन जजुः जज्ञ जज्ञिम आ० जन्यात् जन्यास्ताम् जन्यासुः जन्याः जन्यास्तम् जन्यास्त तथा दधनुः अधनीत् अधनिष्टाम् अधनिषुः प० दधान दधनतुः आ० धन्यात् धन्यास्ताम् धन्यासुः श्व० धनिता धनितारौ धनितारः भ० धनिष्यति धनिष्यतः धनिष्यन्ति क्रि० अधनिष्यत् अधनिष्यताम् अधनिष्यन ११४३-११. जनक् (जन्) जनने। व० जजन्ति जजात: जजज्ञति जजंसि जजाथ: जजाथ जजन्मि जजन्वः जजन्म: स० जजन्यात् जजन्याताम् जजन्युः ज्जन्याः जजन्यातम् जजन्यात जजन्याम् जजन्याव जजन्याम प० जजन्तु/जजातात् जजाताम् जज्ञतु जजाहि/जजातात् जजातम् जजात जजनानि जजनाव जजनाम ह्य० अजजन् अजजाताम् अजजुः अजजन् अजजातम् अजजात अजजनम् अजजन्व अजजन्म अ० अजानीत् अजानिष्टाम् अजानिषुः जन्यासम् जन्यास्व जन्यास्म श्व० जनिता जनितारौ जनितारः जनितासि जनितास्थः जनितास्थ जनितास्मि जनितास्वः जनितास्मः भ० जनिष्यति जनिष्यतः जनिष्यन्ति जनिष्यसि जनिष्यथ: जनिष्यथ जनिष्यामि जनिष्याव: जनिष्यामः क्रि० अजनिष्यत् अजनिष्यताम् अजनिष्यन् अजनिष्यः अजनिष्यतम् अजनिष्यत अजनिष्यम् अजनिष्याव अजनिष्याम ११४३-१२. गांक् (गा) स्तुतौ। व० जिगाति जिगीत: जिगति जिगासि जिगीथः जिगीथ जिगामि जिगीवः जगीमः स० जिगीयात् जिगीयाताम् जिगीयाः जिगीयातम् जिगीयात जिगीयाम् जिगीयाव जिगीयाम प० जिगीतु/जिगीतात् जिगीताम् जिगतु जिगीहि/जिगीतात् जिगीतम् जिगीत जिगानि जिगाव जिगाम ह्य० अजिगात् अजिगीताम् अजिगुः अजिगाः अजिगीतम् अजिगीत अजिगाम् अजिगीव अजिगीम अ० अगासीत् अगासिष्टाम् अगासिषुः जिगीयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy