SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 312 धातुरत्नाकर प्रथम भाग कीयासुः चिकिततुः चिकितुः बप्स्युः बप्सतु ११४३-४. संक् (स) गतौव० ससति ससृतः सस्त्रति स० सहयात् सहयाताम् ससृयुः प० ससर्तु/ससृतात् ससृताम् सस्रतु ह्य० असस: अससृताम् अससरु: अ० असार्षीत् असाष्टीम् असाएः प० ससार सस्रतुः सस्रुः आ० स्त्रियात् स्रियास्ताम् स्रियासुः श्व० सर्ता सर्तारौ सतरः भ० सरिष्यति सरिष्यतः सरिष्यन्ति क्रि० असरिष्यत् असरिष्यताम् असरिष्यन् ११४३-५. भसक् (भस्) भर्त्सनदीप्त्योः । व० बभस्ति बब्धः बप्सति स० बप्स्यात् बप्स्याताम् प० बभस्तु/बब्धात् बब्धाम् ह्य० अबभत् अबब्धाम् अबप्सुः अ० अभासीत् अभासिष्टाम् अभासिषुः तथा अभसीत् अभसिष्टाम् अभसिषुः प० बभास बप्सतुः बप्सुः आ० भप्स्यात् भप्स्यास्ताम् भप्स्यासुः श्व० भसिता भसितारौ भसितार: भ० भसिष्यति भसिष्यतः भसिष्यन्ति क्रि० अभसिष्यत् अभसिष्यताम् अभसिष्यन् ११४३-६. किंक् (कि) ज्ञाने। व० चिकेत्ति चिकित्तः चिक्तिति स० चिकियात् चिकियाताम् चिकियुः प० चिकेतु चिकितात् चिकिताम् चिक्यतु ह्य० अचिकेत् अचिकिताम् अचिकयुः अ० अकैषीत् अकैष्टाम् प० चिकाय आ० कीयात् कीयास्ताम् श्व० केता केतारौ केतारः भ० केष्यति केष्यतः केष्यन्ति क्रि० अकेष्यत् अकेष्यताम् अकेष्यन् ११४३-७. कितक् (कित्) ज्ञाने। व० चिकेत्ति चिकित्तः चिकितति स० चिकित्यात् चिकित्याताम् चिकित्युः प० चिकेत्तु/चिकित्तात् चिकित्ताम् चिक्तितु ह्य० अचिकेत् अचिकित्ताम् अचितिकतुः अ० अकेतीत् अकेतिष्टाम् अकेतिषुः प० चिकेत आ० कित्यात् कित्यास्ताम् कित्यासुः श्व० केतिता केतारौ केतितारः भ० केतिष्यति केतिष्यतः केतिष्यन्ति क्रि० अकेतिष्यत् अकेतिष्यताम् अकेतिष्यन् ११४३-८. तुरक् (तुर) त्वरणे। व० तुतोर्ति तुतूतः तुतुरति स० तुतूर्यात् तुतूर्याताम् तुतूयुः प० तुतोर्तु तुतूर्तात्/तुतूर्ताम् तुतुरतु ह्य० अतुतोः अतुतूर्ताम् अतुतुरुः अ० अतोरीत् अतोरिष्टाम् अतोरिषुः प० तुतोर तुतुरतुः तुतुरुः आ० तूर्यात् तूर्यास्ताम् तूर्यासुः श्व० तोरिता तोरितारौ तोरितारः भ० तोरिष्यति तोरिष्यत: तोरिष्यन्ति क्रि० अतोरिष्यत् अतोरिष्यताम् अतोरिष्यन् ११४३-९. धिषक् (धिष्) शब्दे। व० दिधेष्टि दिधिष्टः . दिधिषति स० दिधिष्यात् दिधिष्याताम् दिधिष्युः प० दिधेष्टु/दिधिष्टात् दिधिषाम् दिधिषतु ह्य० अदिधेट अदिधिष्टाम् अकैषुः चिक्युः चिक्यतुः धेड् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy