SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अदादिगण 307 बिभ्यात बिभृयाम बिभ्रतु बिभृत धत्तः बिभृयाः बिभृयातम् बिभृयम् बिभृयाव प० बिभर्तु/बिभृतात् बिभृताम् बिभृहि/बिभृतात् बिभृतम् बिभराणि बिभराव ह्य० अबिभः अबिभृताम् अबिभः अबिभृतम् अबिभरम् अबिभृव अ० अभार्षीत् अभाष्र्टाम् अभार्षीः अभाटम् अभार्षम् अभा@ प० बिभराञ्चकार बिभराञ्चकतुः बिभराम अबिभरुः अबिभृत अबिभृम अभार्षः अभाट अभाग़ बिभराञ्चक्रुः, इ० दधुः धेयासुः धेयास्ताम् तथा बभ्रतुः बभ्रुः बभ्र अधास्यन् बभ्रथुः अदास्यथाः अदास्येथाम् अदास्यध्वम् अदास्ये अदास्यावहि अदास्यामहि ११३९. डुधांग्क् (धा) धारणे च। चकाराद्दाने। व० दधाति दधति स० दध्यात् दध्याताम् दध्यायुः प० दधातु/धत्तात् धत्ताम् दधतु ह्य० अदधात् अधत्ताम् अदधुः अ० अधात् अधाताम् अधुः प० दधौ दधतुः आ० धेयात् श्व० धाता धातारौ धातारः भ० धास्यति धास्यतः धास्यन्ति क्रि० अधास्यत् अधास्यताम् व० दधत्ते दधाते दधते स० दधीत दधीयाताम् दधीरन् प० धत्ताम् दधाताम् दधताम् ह्य० अधत्त अदधाताम् अदधत अ० अधित अधिषाताम् अधिषत् प० दधे दधाते दधिरे आ० धासीष्ट धासीयास्ताम् धासीरन श्व० धाता धातारौ धातार: भ० धास्यते धास्येते धास्यन्ते क्रि० अधास्यत अधास्येताम् अधास्यन्त अथ ऋदन्तः। ११४०. टुडुभृग्क् (भ) भोषणे च। चकाराद्धारणे। व० बिभर्ति बिभ्रति बिभर्षि बिभृथ: बिभृथ बिभर्मि बिभृवः बिभृमः स० बिभृयात् बिभृयाताम् बिभृयुः बभृम भ्रियासुः भ्रियास्त बभार बभर्थ बभार/बभर आ० भ्रियात् भ्रियाः भ्रियासम् श्व० भर्ता भर्त्तासि भर्त्तास्म भ० भरिष्यति भरिष्यसि भरिष्यामि क्रि० अभरिष्यत् अभरिष्यः अभरिष्यम् व० बिभृते बिभृषे बभृव भ्रियास्ताम् भ्रियास्तम् भ्रियास्व भर्तारौ भर्तास्थः भर्तास्वः भरिष्यतः भरिष्यथ: भरिष्याव: अभरिष्यताम् अभरिष्यतम् अभरिष्याव बिभ्राते बिभ्राथे बिभृवहे बिभ्रीयाताम् बिभ्रीयाथाम् बिभ्रीवहि भ्रियास्म भर्तारः भर्तास्थ भस्मिः भरिष्यन्ति भरिष्यथ भरिष्यामः अभरिष्यन् अभरिष्यत अभरिष्याम बिभ्रते बिभृध्वे बिभृमहे बिभ्रीरन् बिभ्रीध्वम् बिभ्रीमहि बिभृतः बिभ्रे स० बिभ्रीत बिभ्रीथाः बिभ्रीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy