SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 306 धातुरत्नाकर प्रथम भाग अदास्यतम् अदास्यत अदास्यः अदास्यम् व० दत्ते अदास्याव अदास्याम ददाते दत्से ददाथे दद्वहे ददते ददध्ये दद्महे ददति दे दत्थ स० ददीत ददीथाः ददीयाताम् ददीयाथाम् ददीवहि ददीरन् ददीध्वम् ददीमहि दद्युः ददीय प० दत्ताम् ददाताम् दत्स्व ददताम् दद्ध्वम् ददामहै ददतु ददाथाम् ददावहै ददै दत्त ह्य० अदत्त अददाताम् अददत अदत्थाः अदद्ध्वम् अदद्महि अददि भ० मास्यते मास्येते मास्यन्ते क्रि० अमास्यत अमास्येताम् अमास्यन्त अथोभयपदिन: षडनिटश्च तत्रादन्तौ। ११३८. डुदांग्क् (दा) दाने। व० ददाति दत्तः ददासि दत्थः ददामि दद्यः स० दद्यात् दद्याताम् दद्याः दद्यातम् दद्यात दद्याम् दद्याव दद्याम प० ददातु/दत्तात् दत्ताम् देहि/दत्तात् दत्तम् ददानि ददाव ददाम ह्य० अददात् अदत्ताम् अददुः अददाः अदत्तम् अदत्त अददाम् अदद्व जदद्म अ० अदात् अदाताम् अदुः अदा: अदातम् अदात अदाम् अदाव अदाम प० ददौ ददतुः ददुः ददिथ/ददाथ ददथुः दद/ददौ ददिव आ० देयात् देयास्ताम् देयास्तम् देयास्त देयास्व देयास्म श्व० दाता दातारौ दातारः दातासि दातास्वः दातास्ह दातास्मि दातास्वः दातास्मः भ० दास्यति दास्यतः दास्यन्ति दास्यसि दास्यथः: दास्यथ दास्यामि दास्याव: दास्यामः क्रि० अदास्यत् अदास्यताम् अदास्यन् अ० अदित अदिथाः अददाथाम् अदद्वहि अदिषाताम् अदिषाथाम् अदिष्वहि अदिषत् अदिड्डूवम्/वम् अदिष्महि अदिषि ददाते ददिरे प० ददे ददिषे दद ददिम देयासुः आ० दासीष्ट दासीष्ठाः दासीय ददिध्वे ददिमहे दासीरन् दासीध्वम् दासीमहि देयाः देयासम् दातार: श्व० दाता दातासे दाताहे भ० दास्यते दास्यसे ददाथे ददिवहे दासीयास्ताम् दासीयास्थाम् दासीवहि दातारौ दातासाथे दातास्वहे दास्येते दास्येथे दास्यावहे अदास्येताम् दाताध्वे दातास्मिहे दास्यन्ते दास्यध्वे दास्ये दास्यामहे क्रि० अदास्यत अदास्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy