SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 290 धातुरत्नाकर प्रथम भाग सेसुः जन शथे प० ससास सेसतुः श्व० अध्येता अध्येतारौ अध्येतारः आ० सस्यात् सस्यास्ताम् सस्यासुः अध्येतासे अध्येतासाथे अध्येताध्वे श्व० ससिता ससितारौ ससितार: अध्येताहे अध्येतास्वहे अध्येतास्मिहे भ० ससिष्यति ससिष्यतः ससिष्यन्ति भ० अध्येष्यते अध्येष्येते अध्येष्यते क्रि० अससिष्यत् अससिष्यताम् अससिष्यन् अध्येष्यसे अध्येष्यध्वे अध्येष्येथे ॥अथात्मनेपदिनः।। अध्येष्ये अध्येष्यावहे अध्येष्यामहे क्रि० अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यत ११०४. ईङ् (इ) अध्ययने। अध्यगीष्यथाः अध्यगीष्येथाम् अध्यगीष्यध्वम् इडिकोरधिनावश्यंभावी योगः। यदाह- कश्चित्तमनुवर्तते। अध्यगीष्ये अध्यगीष्यामहि व० अधीते अधीते अधीयते क्रि० अध्यैष्यत अध्यैष्यताम् अध्यैष्यन्त,इत्यादि अधीषे अधीथे अधीध्वे ११०५. शिङ् (शि) स्वप्ने। अधीये अधीवहे अधीमहे |व० शेते शेयाते शेयते स० अधीयीत अधीयीयाताम् अधीयीरन् शेषे शेध्वे अधीयीथाः अधीयीयाथाम् अधीयीध्वम् अधीयीय अधोयीवहि अधीयीमहि शेये शेवहे शेमहे प० अधीताम् अधीयाताम् अधीयताम स० शयीत शयीयाताम् शयीरन् अधीष्व अधीयाथाम अधीध्वम शयीथाः शयीयाथाम् शयीध्वम् अध्ययैः अध्यायवहै अध्यायमहै शयीय शयीवहि शयीमहि ह्य० अध्यैत अध्ययाताम् अध्ययत प० शेताम् शयाताम् शेरताम अध्यैथा: अध्यैयाथाम अध्यध्वम् शयाथाम शेध्वम अध्यैयि अध्यैवहि अध्यैमहि शयावहै शयामहै अ० अध्यगीष्ट अध्यगीषाताम् अध्यगीषत अशयाताम् अशेरत अध्यगीष्ठाः ह्य० अशेत अध्यगीषाथाम् अध्यगीड्डवम्/ध्वम् अध्यगीषि अध्यगीष्वहि अध्यगीष्महि अशेथाः अशयाथाम अशेध्वम् तथा अशयि अशेवहि अशेमहि अध्यैष्ट अध्यैषाताम् अध्यैषत अ० अशयिष्ट अशयिषाताम् अशयिषत अध्यैष्ठाः अध्यैषाथाम् अध्यैड्ढवम्/ध्वम् अशयिष्ठाः अशयिषाथाम् अशयिड्ढवम्/ध्वम् अध्यैषि अध्यैष्वहि अध्यैष्महि अशयिषि अशयिष्वहि अशयिष्यहि प० अधिजगे अधिजगाते अधिजगिरे | प० शिशाय अधिजगिषे अधिजगाथे अधिजगिध्वे शियिथ शिश्यथः शिश्य अधिजगे अधिजगिवहे अधिजगिमहे शिशाय/शिशय शिश्यिव अध्येषीयास्ताम् आ० अध्येषीष्ट अध्येषीरन् शिश्यिम अध्येषीष्ठाः अध्येषीयास्थाम् अध्येषीध्वम् आ० शयिषीष्ट शयिषीयास्ताम् शयिषीरन् अध्येषीय अध्येषीवहि अध्येषीमहि शयिषीष्ठाः शयिषीयास्थाम शयिषीध्वम् शयिषीय शयिषीवहि शयिषीमहि १. यङ्लुक च। सर्वे धातवो यङ्लुबन्ताः कित्करणाददादौ | श्व० शयिता शयितारौ शयितार: परस्मैपदिनश्च विज्ञेयाः। तेषां रूपाणि च प्रक्रियाप्रकरणे प्रकटिष्यन्ते शयितासे शयितासाथे शयिताध्वे इति अदादौ परस्मैभाषाः।। शेष्व शयैः शिश्यतुः शिश्युः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy