SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अदादिगण वध्यासम् श्व० हन्ता हन्तासि हन्तास्मि भ० हनिष्यति हनिष्यसि हनिष्यामि क्रि० अहनिष्यत् अहनिष्यः अहनिष्यम् व० वष्टि वक्षि वश्मि वध्यास्म हन्तार: हन्तास्थ हन्तास्मः हनिष्यन्ति हनिष्यथ हनिष्यामः अहनिष्यताम् अहनिष्यन् अहनिष्यतम् अहनिष्यत अहनिष्याम अहनिष्याव अथ शान्तः सेट् च । ११०१. वशक् (वश्) कान्तिरिच्छा । स० उश्यात् उश्या: उश्याम् प० वष्टु / उष्टात् उड्ढि / उष्टात् वशानि हा० अवटू / ड् अवट् / ड् अवशम् अ० अवाशीत् अवाशी: अवाशिषम् अवशीत् अवशी: अवशिषम् प० उवाश उवशिथ उवाश / उवश वध्यास्व हन्तारौ हन्तास्थः हन्तास्वः हनिष्यतः हनिष्यथः हनिष्यावः Jain Education International उष्टः उष्ट: उश्व: उश्याताम् उश्यातम् उश्याव उष्टाम् उष्टम् वशाव औष्टाम् औष्टम् औश्व अवाशिष्टाम् अवशिष्टम् अवाशिष्व तथा अवशिष्टाम् अवशिष्टम् अवशिष्व ऊशतुः ऊशथुः ऊशिव उशन्ति उष्ट उश्मः उश्युः उश्यात उश्याम उशन्तु उष्ट वशाम औशन् औष्ट औश्म अवाशिषुः अवाशिष्ट अवाशिष्म अवशिषुः अवशिष्ट अवशिष्म ऊशुः ऊश ऊशिम आ० उश्यात् उश्या: उश्यासम् श्व० वशिता वशितासि वशितास्मि भ० वशिष्यति वशिष्यसि वशिष्यामि क्रि० अवशिष्यत् अवशिष्यः अवशिष्यम् व० अस्ति स० स्यात् प० अस्तु / स्तात् एधि/स्तात् असानि ह्य० आसीत् अ० अभूत् प० बभूव आ० भूयात् श्व० भविता भ० भविष्यति क्रि० अभविष्यत् ह्य० असत्-द् अ० असासीत् अससीत् व० सस्ति स० सस्यात् प० सस्तु / सस्तात् For Private & Personal Use Only उश्यास्ताम् उश्यास्तम् उश्यास्व वशितारौ वशितास्थः वशितास्वः वशिष्यतः वशिष्यथः वशिष्यावः अवशिष्यताम् अवशिष्यतम् अवशिष्याव अथ सान्तौ द्वौ सेटौ च । ११०२. असक् (अय्) भुवि । भूः सत्ता। भवनं स्तः स्याताम् स्ताम् स्तम् असाव उश्यासुः उश्यास्त उश्यास्म वशितार: वशितास्थ वशितास्मः वशिष्यन्ति सस्तः सस्याताम् सस्ताम् असस्ताम् असासिष्टाम् अससिष्टाम् वशिष्यथ वशिष्यामः अवशिष्यन् अवशिष्यत अवशिष्याम आस्ताम् अभूताम् बभूवतुः भूयास्ताम् भवितारौ भविष्यतः अभविष्यताम् ११०३. षसक् (सस्) स्वप्ने। सन्ति स्युः सन्तु स्त असाम आसन् अभूवन् बभूवुः भूयासुः भवितारः भविष्यन्ति अभविष्यन् ससन्ति सस्युः ससन्तु अससन् असासिषुः अससिषुः 289 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy