SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अदादिगण 285 दरिद्रतु अदरिदुः भ० जक्षिष्यति जक्षिष्यतः जक्षिष्यन्ति दरिद्रितासि दरिद्रितास्थ: दरिद्रितास्थ जक्षिष्यसि जक्षिष्यथ: जक्षिष्यथ दरिद्रितास्मि दरिद्रितास्वः दरिद्रितास्मः जक्षिष्यामि जक्षिष्याव: जक्षिष्यामः भ० दरिद्रिष्यति दरिद्रिष्यतः दरिद्रिष्यन्ति क्रि० अजक्षिष्यत् अजक्षिष्यताम् अजक्षिष्यन् दरिद्रिष्यसि दरिद्रिष्यथ: दरिद्रिष्यथ अजक्षिष्यः अजक्षिष्यतम् अजक्षिष्यत दरिद्रिष्यामि दरिद्रिष्याव: दरिद्रिष्यामः क्रि० अदरिद्रिष्यत् अजक्षिष्यम् अजक्षिष्याव अदरिद्रिष्यन् अजक्षिष्याम अदरिद्रिष्यः अदरिद्रिष्यतम् अदरिद्रिष्यत १०९२. दरिद्राक् (दरिद्रा) दुर्गतौ। अदरिद्रिष्यम् अदरिद्रिष्याव अदरिद्रिष्याम व० दरिद्राति दरिद्रितः दरिद्रति १०९३. जागृक् (जागृ) निद्राक्षये। दरिद्रासि दरिद्रिथः दरिद्रिथ व० जागति दरिद्रामि जाग्रति जागृतः दरिद्रिवः दरिद्रिमः स० दरिद्रियात् जागर्षि दरिद्रियाताम् दरिद्रियुः जागृथ: जागृथ दरिद्रियाः दरिद्रियातम् दरिद्रियात जागर्मि जागृव: जागृमः दरिद्रियाम् दरिद्रियाव दरिद्रियाम | स० जागृयात् जागृयाताम् जागृयुः प० दरिद्रातु/दरिद्रितात् दरिद्रिताम् जागृयाः जागृयातम् जागृयात दरिदिहि/दरिद्रितात् दरिद्रितम् दरिद्रित जागृयाम् जागृयाव जागृयाम दरिद्राणि दरिद्राव दरिद्राम प० जागर्तु/जागृतात् जागृताम् जागृतु ह्य० अदरिद्रात् अदरिदिताम् जागृहि/जागृतात् जागृतम् जागत अदरिद्राः अदरिद्रितम् अदरिद्रित जागराणि जागराव जागराम अदरिद्राम् अदरिद्रिव अदरिद्रिम ह्य० अजागः अजागृताम् अजागरु: अ० अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्रिषुः अजागः अदरिद्रीः अजागृतम् अजागृत अदरिद्रिष्टम् अदरिद्रिष्ट अदरिद्रिषम् अदरिद्रिष्व अदरिद्रिष्म अजागरम् अजागृव अजागृम अ० अजागरीत् अजागरिष्टाम् तथा अजागरिषुः अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः इत्यादि। अजागरी: अजागरिष्टम् अजागरिष्ट प० दरिद्राञ्चकार दरिद्राञ्चक्रतु दरिद्राञ्चक्रुः अजागरिषम् अजागरिष्व अजागरिष्म दरिद्राञ्चकर्थ दरिद्राञ्चकथुः दरिद्राञ्चक्र प० जजागार जजागरतुः जजागरुः दरिद्राञ्चकार/चकर दरिद्राञ्चकृव दरिद्राञ्चकम जजागरिथ जजागरथुः जजागर दरिद्राम्बभूव/दरिद्रामास जजागार/जजागर जजागरिव जजागरिम ददरिद्रौ ददरिद्रतुः जागरांचकार जागरामास जागराम्बभूव। ददरिद्रिथ ददरिद्रथुः ददरिद्र आ० जागर्यात जागर्यास्ताम् जागर्यासुः ददरिद्रौ ददरिद्रिव ददरिद्रिम जागर्याः जागर्यास्तम् जागर्यास्त आ० दरिद्रयात् दरिद्र्यास्ताम् दरिद्र्यासुः जागर्यासम् जागर्यास्व जागर्यास्म दरिद्रयाः दरिद्र्यास्तम् दरिद्र्यास्त श्व० जागरिता जागरितारौ जागरितार: दरिद्रयासम् दरिद्रयास्व दरिद्रयास्म जागरितासि जागरितास्थः जागरितास्थ श्व० दरिद्रिता दरिद्रितारौ दरिद्रितारः जागरितास्मि जागरितास्व: जागरितास्मः ददरिदुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy