SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 284 भ० अनिष्यति अनिष्यसि अनिष्यामि क्रि० आनिष्यत् आनिष्यः आनिष्यम् व० श्वसिति श्वसिषि श्वसिमि स० श्वस्यात् श्वस्याताम् श्वस्या: श्वस्यातम् श्वस्याम् श्वस्याव प० श्वसितु / श्वसितात् श्वसिताम् श्वसिहि / श्वसितात् श्वसितम् श्वसानि श्वसाव ह्य० अश्वसत्/अश्वसीत् अश्वसिताम् अश्वस/अश्वसी अश्वसितम् अश्वसिव अश्वसम् अ० अश्वासीत् अश्वासी: अश्वासिषम् अनिष्यतः अनिष्यथः अनिष्यावः आनिष्यताम् आनिष्यतम् आनिष्याव १०९०. श्वसक् (श्वस्) प्राणने। प्राणनं जीवनम् । अ० अश्वसीत् प० शश्वास शश्वसिथ शश्वास / शश्वास आ० श्वस्यात् श्वस्या: श्वस्यासम् 멍ᄋ श्वसिता श्वसितः श्वसिथ: श्वसिव: Jain Education International शश्वसतुः शश्वसथुः शश्वसिव अनिष्यन्ति अनिष्यथ अनिष्यामः आनिष्यन् आनिष्यत आनिष्याम श्वस्युः श्वस्यात श्वस्याम श्वसन्तु श्वसित श्वसाम अश्वसन् अश्वसित अश्वसिम अश्वासिष्टाम् अश्वासिषुः अश्वासिष्टम् अश्वासिष्ट अश्वासिष्व अश्वासिष्म अश्वसिष्टाम् अश्वसिषुः, इत्यादि शश्वसुः शश्वस शश्वसिम श्वस्यास्ताम् श्वस्यास्तम् श्वस्यास्व श्वसितारौ श्वसितासि श्वसितास्थः श्वसितास्मि श्वसितास्वः श्वसन्ति श्वसिथ श्वसिम: श्वस्यासुः श्वस्यास्त श्वस्यास्म श्वसितार: श्वसितास्थ श्वसितास्मः भ० क्रि० अश्वसिष्यत् अश्वसिष्यः अश्वसिष्यम् व० श्वसिष्यति श्वसिष्यतः श्वसिष्यसि श्वसिष्यथः श्वसिष्यामि श्वसिष्यावः १०९१. जक्षक् (जक्ष) भक्षहसनयोः । अयं रुत्पञ्चकस्य पञ्चमो जक्षपञ्चकस्य त्वाद्य इत्युभयकार्यभाक् ॥ जक्षिति जक्षिषि जक्षिमि स० जक्ष्यात् जक्ष्याः जक्ष्याम् प० जक्ष्याताम् जक्ष्यातम् जक्ष्याव प० जक्षितु/जक्षितात् जक्षिताम् क्षिहि/जक्षितात् जक्षितम् जक्षाव अजक्षम अ० अक्षीत् अजक्षी: अजक्षिषम् जक्षाणि ह्य० अजक्षत् / अजक्षीत् अजक्षिताम् अजक्ष: / अजक्षी: अजक्षितम् अजक्षिव जजक्ष जजक्षिथ जजक्ष आ० जक्ष्यात् जक्ष्याः धातुरत्नाकर प्रथम भाग श्वसिष्यन्ति श्वसिष्यथ श्वसिष्यामः अश्वसिष्यताम् अश्वसिष्यन् अश्वसिष्यतम् अश्वसिष्य अश्वसिष्याव अश्वसिष्याम जक्ष्यासम् श्व० जक्षिता जक्षितासि जक्षितास्मि जक्षितः जक्षिथः जक्षिवः For Private & Personal Use Only अक्षिष्टम् अजक्षिष्टम् अजक्षिष्व जजक्षतुः जजक्षथुः जजक्षिव जक्षति जक्षिथ जक्षिमः जक्षितास्थः जक्षितास्वः जक्ष्युः जक्ष्यात जक्ष्याम जक्षतु जक्षित जक्षाम अजक्षुः अजक्षित अजक्षिम अजक्षिषुः अजक्षिष्ट अजक्षिष्म जजक्षुः जजक्ष जजक्षिम जक्ष्यास्ताम् जक्ष्यासुः जक्ष्यास्तम् जक्ष्यास्त जक्ष्यास्व जक्षितारौ जक्ष्यास्म जक्षितार: जक्षितास्थ जक्षितास्मः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy