SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 254 धातुरत्नाकर प्रथम भाग ईजे ववौ ऊविम ऊविव तथा ववतुः ववौ वविथ/ववाथ ववथुः ववौ वविव ऊयास्ताम् ऊयास्तम् ऊयास्व ववुः वव वविम ऊयासुः ऊयास्त ऊयास्म वातारौ वातारः वातास्थ आ० ऊयात् ऊयाः ऊयासम् श्व० वाता वातासि वातास्मि भ० वास्यति वास्यसि वास्यामि क्रि० अवास्यत् अवास्यः अवास्यम् व० वयते वयसे ईजिवहे ईजिमहे आ० यक्षीष्ट यक्षीयास्ताम् यक्षीरन् यक्षीष्ठाः यक्षीयास्थाम् यक्षीध्वम् यक्षीय यक्षीवहि यक्षीमहि श्व० यष्टा यष्टारौ यष्टारः यष्टासे यष्टासाथे यष्टाध्वे यष्टाहे यष्टास्वहे यष्टास्महे भ० यक्ष्यते यक्ष्येते यक्ष्यन्ते यक्ष्यसे यक्ष्येथे यक्ष्यध्वे यक्ष्ये यक्ष्यावहे यक्ष्यामहे क्रि० अयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त अयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम् अयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि ॥अथैदन्तास्त्रयः॥ ९९२. वेंग (वे) तन्तुसन्ताने। व० वयति वयत: वयन्ति वयसि वयथः वयथ वयामि वयावः वयाम: स० वयेत् वयेयुः वये: वयेत वयेयम् वयेव वयेम प० वयतु/वयतात् वयताम् वयन्तु वय/वयतात् वयतम् वयत वयानि वयाव वयाम ह्य० अवयत् अवयताम् अवयन् अवयः अवयतम् अवयत अवयम् अवयाव अवयाम अ० अवासीत् अवासिष्टाम् अवासिषुः अवासी: अवासिष्टम् अवासिष्ट अवासिषम् अवासिष्व अवासिष्म उवाय ऊवयतुः उवयिथ ऊयथुः उवाय/उवय ऊयिव ऊयिम तथा ववौ ऊवतुः ऊवुः वविध/तवाथ ऊवथुः वातास्थ: वातास्वः वास्यतः वास्यथः वास्यावः अवास्यताम् अवास्यतम् अवास्याव वयेते वयेथे वयावहे वयेयाताम् वयेयाथाम् वयेवहि वये वयेताम् वयेतम् वयेत वयेथाः वयेय वयताम् वयस्व वातास्मः वास्यन्ति वास्यथ वास्यामः अवास्यन् अवास्यत अवास्याम वयन्ते वयध्वे वयामहे वयेरन् वयेध्वम् वयेमहि वयन्ताम् वयध्वम् वयामहै अवयन्त अवयध्वम् अवयामहि अवासत अवाद्ध्वम्/ध्वम् अवास्महि वयेताम् वयै ह्य० अवयत अवयथाः अवये अ० अवास्त अवास्थाः अवासि प० ऊये ऊविषे वयेथाम वयावहै अवयेताम् अवयेथाम अवयावहि अवासाताम् अवासाथाम् अवास्वहि प० ऊयाते ऊयिरे ऊयाथे ऊयिवहे तथा ऊयिध्वे/वे ऊयिमहे ऊये ववाते वविरे ऊव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy