SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 253 प० ईजतुः ईजिम इज्यासुः इज्यास्त सहेरन् इज्यास्म यष्टार: यष्टास्थ यष्टास्मः यक्ष्यन्ति यक्ष्यथ इयाज इयजिथ/इयष्ठ ईजथुः इयाज/इयज ईजिव आ० इज्यात् इज्यास्ताम् इज्या : इज्यास्तम् इज्यासम् ज्या व श्व० यष्टा यष्टागै यष्टासि यष्टास्थ: यष्टास्म यष्टास्वः भ० यक्ष्यति यक्ष्यतः यक्ष्यसि यक्ष्यथ: यक्ष्यामि यक्ष्याव: | क्रि० अयक्ष्यत् अयक्ष्यताम् अयक्ष्यः अयक्ष्यतम् अयक्ष्यम् अयक्ष्याव आत्मनेपद व० यजते यजसे यजेथे यजावहे | स० यजेत यजेयाताम् यजेथाः यजेयाथाम् यजेय यजेवहि यक्ष्यामः अयक्ष्यन् अयक्ष्यत क्रि० आरंस्यत् आरंस्यताम् आरंस्यन् आरंस्य आरंस्यतम् आरंस्यत आरंस्यम् आरंस्याव आरंस्याम ९९०. षहि (सह) मर्षणे। मर्षणं क्षमा। व० सहते सहेते सहन्ते स० सहेत सहेयाताम् प० सहताम् सहेताम् सहन्ताम् ह्य० असहत असहेताम् असहन्त अ० असहिष्ट असहिषाताम् असहिषत प० सेहे सेहाते सेहिरे आ० सहिषीष्ट सहिषीयास्ताम् सहिषीरन् श्व० सहिता सहितारौ सहितार: श्व० सोढा सोढारौ सोढार: भ० सहिष्यते सहिष्येते सहिष्यन्ते क्रि० असहिष्यत असहिष्येताम् असहिष्यन्त अथ यजादयो नव श्विवदवर्जा अनिटश्च वर्णक्रमेण दर्श्यन्ते। तत्रापि पूर्वाचार्यानुरोधेनादौ ९९१. यजी (यज्) देवपूजासंगतिकरणदानेषु। व० यजति यजतः यजन्ति यजसि यजथः यजथ यजामि यजाव: यजामः स० यजेत् यजेताम् यजेत यजेव यजेम प० यजतु/यजतात् यजताम् यजन्तु यज/यजतात् यजतम् यजत यजानि यजाव यजाम 'ह्य० अयजत् अयजताम् अयजन् अयजतम् अयजत अयजम् अयजाव अयजाम अ० अयाक्षीत् अयाष्टाम् अयाक्षुः अयाक्षी: अयाष्टम् अयाष्ट अयाक्षम् अयाश्व अयाक्ष्म अयक्ष्याम यजेते यजन्ते यजध्वे यजामहे यजेरन् यजे यजेध्वम् यजेमहि यजेयुः यजे: यजेतम् प० यजताम् यजस्व यजै यजेताम् यजेथाम् यजेयम् यजन्ताम् यजध्वम् यजामहै अयजन्त अयजध्वम् अयजामहि ह्य० यजावहै अयजेताम् अयजेथाम अयजावहि अयक्षाताम् अयक्षाथाम् अयक्ष्वहि अयजत अयजथा: अयजे अयजः अ० अयष्ट अयक्षत अयडूवम्/ध्वम् अयक्ष्महि अयष्ठा: अयक्षि ईजे ईजिषे | प० ईजाते ईजिरे ईजाथे ईजिध्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy