SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 249 अकोलिष्यः अकोलिष्यतम् अकोलिष्यत अकोलिष्यम् अकोलिष्याव अकोलिष्याम ९८२. पल (पल्) गतौ। व० पलति पलतः पलन्ति पलसि पलथः पलथ पलामि पलाव: पलामः स० पलेत् पलेताम् पलेयुः पले: पलेतम् पलेत पलेव पलेम प० पलतु/पलतात् पलताम् पलन्तु पल/पलतात् पलतम् पलत पलानि पलाव पलाम पलेयम् ह्य० अपलत् अपलताम् अपलन् अपल: अपलतम् अपलत अपलम् अ० अपालीत् अपाली: अपालिषम् प० पपाल पेलिथ अपलाव अपालिष्टाम् अपालिष्टम् अपालिष्व अपलाम अपालिषुः अपालिष्ट अपालिष्म अपलिष्यः अपलिष्यतम् अपलिष्यत अपलिष्यम् अपलिष्याव अपलिष्याम ९८३. फल (फल्) गतौ। पूर्वमधीतस्यापीह पाठो गतौ ज्वलादिकार्यार्थः। एतद्रूपाणि च त्रिफला विशरणे ४१४ इतिवज्ज्ञेयानि। ९८४. शल (शल्) गतौ। पूर्वमधीतस्यापीह पाठो गतौ ज्वलादिकार्यार्थः परस्मैपदार्थश्च। व० शलति शलतः शलन्ति शलसि शलथः शलथ शलामि शलाव: शलाम: स० शलेत् शलेताम् शलेयुः शले: शलेतम् शलेत शलेयम् शलेव शलेम प० शलतु/शलतात् शलताम् शलन्तु शल/शलतात् शलतम् शलत शलानि शलाव शलाम ह्य० अशलत् अशलताम् अशलन् अशल: अशलतम् अशलत अशलम् अशलाव अशलाम अ० अशालीत् अशालिष्टाम् अशालिषुः अशाली: अशालिष्टम् अशालिष्ट अशालिषम् अशालिष्व अशालिष्म प० शशाल शेलतुः शेलुः शेलिथ शेलथुः शेल शशाल/शशल शेलिव शेलिम आ० शल्यात् शल्यास्ताम् शल्यासुः शल्या : शल्यास्तम् शल्यास्त शल्यासम् शल्यास्व शल्यास्म शलिता शलितारौ शलितार: शलितासि शलितास्थः शलितास्थ शलितास्मि शलितास्वः शलितास्मः भ० शलिष्यति शलिष्यतः शलिष्यन्ति शलिष्यसि शलिष्यथ: शलिष्यथ शलिष्याभि शलिष्याव: शलिष्याम: क्रि० अशलिष्यत् अशलिष्यताम् अशलिष्यन पेलुः पेलतुः पेलथुः पेल पपाल/पपल पेलिव पेलिम आ० पल्यात् पल्यास्ताम् पल्यासुः पल्या : पल्यास्तम् पल्यास्त पल्यास्म पल्यास्व पलितारौ पलितास्थः पलितास्वः पल्यासम् व० पलिता पलितासि पलितास्मि भ० पलिष्यति पलिष्यसि पलिष्यामि क्रि० अपलिष्यत् पलिष्यतः पलिष्यथ: . पलिष्यावः अपलिष्यताम् पलितारः पलितास्थ पलितास्मः पलिष्यन्ति पलिष्यथ पलिष्यामः अपलिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy