SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 248 अबलिष्यः अबलिष्यतम् अबलिष्यम् अबलिष्याव व० पोलति पोलसि पोलामि ० पोत् पोले: ९८०. पुल (पुलू) महत्वे । पोलतः पोलथः पोलाव: पोलेताम् पोलेम् पोयम् पोलेव प० पोलतु / पोलतात् पोलताम् पोल / पोलतात् पोलतम् पोलानि पोलाव ह्य अपोल अपोल: अपोल अ० अपोलीत् अपोली: अपोलिषम् प० पोल पुपोलिथ पोल आ० पुल्यात् पुल्याः पुल्यासम् भ० व० पोलिता Jain Education International अबलिष्यत अबलिष्याम पोलन्ति पोलथ पोलामः पोलेयुः पोलेत पोलेम पोलन्तु पोलत पोलाम अपोल अपोलत अपोलाम अपोलिष्टाम् अपोलिषुः अपोलिष्टम् अपोलिष्ट अपोलिष्व अपोलिष्म म् अपोलम् अपोलाव पुपुलतुः पुपुलथुः पुलि पुल्यास्ताम् पुल्यासुः पुल्यास्तम् पुल्यास्त पुल्यास्व पुल्यास्म पोलितारौ पोलितार: पोलितास्थः पोलितास्थ पोलितासि पोलितास्मि पोलितास्वः पोलितास्मः पोलिष्यति पोलिष्यतः पोलिष्यन्ति पोलिष्यसि पोलिष्यथः पोलिष्यथ पोलिष्यामि पोलिष्यावः पोलिष्यामः क्रि० अपोलिष्यत् अपोलिष्यताम् पोलिष्यन् पुपुलुः पुपुल पुपुलिम अपोलिष्यः अपोलिष्यम् व० कोलति कोलसि कोलामि अपोष्यम् अपोलिष्याव ९८१. कुल (कुलू) बन्धुसंस्त्नयोः । ० कोत् कोलेः कोलेयम् प० चुकोल प० कोलतु/कोलतात् कोलताम् कोल/ कोलतात् कोलतम् कोलानि कोलाव ० अकोल अकोल अकोलम् अ० अकोलीत् अकोली: अकोलम् चुकोलिथ चुकोल आ० कुल्यात् कुल्याः कुल्यासम् श्व० कोलिता कोलितासि कोलितास्मि भ० कोलिष्यति कोलिष्यसि कोलिष्यामि क्रि० अकोलिष्यत् For Private & Personal Use Only सस्त्यानं संघातः । कोलतः कोलथ: कोलाव: कोलेताम् कम् कोव धातुरत्नाकर प्रथम भाग अपोलिष्यत अपोलिष्याम अकोलताम् अकोलम् अकोलाव कोलन्ति कोलथ कोलाम: कोलेयुः को चुकुलतुः चुकुलथुः चुकुलिव कुल्यास्ताम् कुल्यास्तम् कोम कोलन्तु कोलत कोलाम अकोलन् अकोलत अकोलाम अकोलष्टाम् अकोलिषुः अकोलिष्टम् अकोलिष्ट अकोल अकोलिष्म चुकुलुः चुकुल चुकुलिम कुल्यासुः कुल्यास्त कुल्यास्व कुल्यास्म कोलितारौ कोलितार: कोलितास्थः कोलितास्थ कोलितास्वः कोलितास्मः कोलिष्यतः कोलिष्यन्ति कोलिष्यथः कोलिष्यथ कोलिष्यावः कोलिष्यामः अकोलिष्यताम् अकोलिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy