SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 원이 अषिता भ० अषिष्यति क्रि० आषिष्यत् व० स० प० अषताम् ह्य० आषत अ० आषिष्ट आषे प० अषिषीष्ट अषिता भ० अषिष्यते क्रि० आषिष्यत आ० वо व० स० प० ह्य० अ० प० आ० go व० अषते अषेत स० प० अषितारौ अषिष्येते आषिष्येताम् अथ सान्तौ सेटौ च । ९३२ असी (अस्) गत्यादानयोश्च । चकाराद्दीप्तौ । भ० असिष्यति क्रि० आसिष्यत् ह्य० अ० आसत् आसीत् आस अस्यात् असिता असति असत: असेत् असेताम् असतु/असतात् असताम् आसताम् आसिष्टाम् आसतुः अस्यास्ताम् असितारौ असिष्यतः असते असेत अषितारौ अषिष्यतः आषिष्यताम् आत्मनेपद असताम् आसत आसिष्ट Jain Education International अषेते अषन्ते अषेयाताम् अषेरन् अषेताम् अषन्ताम् आषेताम् आषन्त आषिषाताम् आषिषत आषाते आषिरे अषिषीयास्ताम् अषिषीरन् अषितार: अषिष्यन्ते आषिष्यष्त अषितारः अषिष्यन्ति आषिष्यन् आसिष्यताम् आत्मनेपद असेते असे असेताम् आसेताम् आसिषाताम् असन्ति असेयुः असन्तु आसन् आसिषुः आसुः अस्यासुः असितारः असिष्यन्ति आसिष्यन् असन्ते असेरन् असन्ताम् आसन्त आसिषत आसे असिषीष्ट असिता भ० असिष्यते क्रि० आसिष्यत प० आ० go 공용병용 공용왱딩쑁굉 व० स० प० ह्य० अ० प० आ० भ० 공용명용 공똥왱성경광 दासिष्यति क्रि० अदासिष्यत् व० स० प० ह्य० अ० प० ᄋ भ० दास्यात् दासिता व० स० प० दासति दासतः दासेत् दासेताम् दासतु/ दासतात् दासताम् अदासत् अदासताम् अदासीत् अदासिष्टाम् ददास ददासतुः दास्यास्ताम् दासितारौ दासिष्यतः अदासिष्यताम् आत्मनेपद दासते दासेत आ० दासिषीष्ट ९३३ दासृग् (दास्) दाने। दासिता दासिष्यते क्रि० अदासिष्यत दासताम् अदासत अदासिष्ट ददा असाते असिषीयास्ताम् असितारौ असिष्येते आसिरे असिषीरन् असितार: असिष्यन्ते आसिष्येताम् आसिष्यन्त For Private & Personal Use Only दासेते दासेयाताम् दासेताम् दासन्ति दासेयुः दासिषीयास्ताम् दासितारौ दासिष्येते दासन्तु अदासन् अदासिषुः ददासुः दास्यासुः द सितार: दासन्ते दासेरन् दासन्ताम् दाम् अदासन्त अदासिषाताम् अदासिषत असाते ददासिरे दासिषीरन् दासितार: दासिष्यन्ते अदासिष्यन्त दासियन्त अदासिष्यन् अदासिष्येताम् अथ हान्तौ सेटौ च । ९३४ माहृग् (माह्) माने । मानं वर्तनम् । माहति माहतः माहन्ति माहेत् माहेताम् माहेयुः माहतु/माहतात् माहताम् माहन्तु 231 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy