SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 230 धातुरत्नाकर प्रथम भाग स० चषेत चषेयाताम् चरष् चषताम् चषेताम् चषष्ताम् अचषत अचषेताम् अचषन्त ____ अचषिष्ट अचषिषाताम् अचषिषत प० चेषे चेषाते चेषिरे आ० चषिषीष्ट चषिषीयास्ताम् चषिषीरन् श्व० चषिता चषितारौ चषितारः भ० चषिष्यते चषिष्येते चषिष्यन्ते क्रि० अचषिष्यत अचषिष्येताम अचषिष्यष्त ९२९ छषी (छष्) हिंसायाम्। व० छषति छषतः छषन्ति छषेत् छषेताम् छषेयुः प० छषतु/छषतात् छषताम् छषन्तु ह्य० अच्छषत् अच्छषताम् अच्छषन् अ० अच्छाषीत् अच्छाषिष्टाम् । अच्छाषिषु: तथा अच्छषीत् अच्छाषिष्टाम् अच्छाषिषुः प० चच्छष चच्छषतुः चच्छषुः आ० छष्यात् छष्यास्ताम् छष्यासुः छषिता छषितारौ छषितार: भ० छषिष्यति छषिष्यतः छषिष्यन्ति क्रि० अछषिष्यत् अछषिष्यताम् अछषिष्यन् आत्मनेपद व० छषते छषेते छषन्ते स० छषेत छषेयाताम् छषेरन् छषताम् छषेताम् छषन्ताम् अच्छषत अच्छषेताम् अच्छषन्त अ० अच्छषिष्ट अच्छषिषाताम् अच्छषिषत प० चच्छषे चच्छषाते चच्छषिरे आ० छषिषीष्ट छषिषीयास्ताम् छषिषीरन् श्व० छषिता छषितारौ छषितार: भ० छषिष्यते छषिष्येते छषिष्यन्ते | क्रि० अच्छषिष्यत अच्छषिष्येताम् अच्छषिष्यष्त ९३० त्विषीं (त्विष्) दीप्तौ। व० त्वेषति त्वेषतः त्वेषन्ति स० त्वेषेत् त्वेषताम् त्वेषेयुः प० त्वेषतु/त्वेषतात् त्वेषताम् त्वेषन्तु ह्य० अत्वेषत् । अत्वेषताम् अत्वेषन् अत्विक्षत् अत्विाक्षतम् अत्विक्षन प० त्विवेष तित्विषतुः तित्विषु: आ० त्विष्यात् त्विष्यास्ताम् त्विष्यासुः श्व० त्वेषिता त्वेषितारौ त्वेषितारः भ० त्वेषिक्ष्यति त्वेक्ष्यतः त्वेक्ष्यन्ति क्रि० अत्वेक्ष्यत् अत्वेक्ष्यताम् अत्वेक्ष्यन् आत्मनेपद व० त्वेषते त्वेषेते त्वेषन्ते स० त्वेषेत त्वेषयाताम् त्वेषेरन् __ त्वेषताम् त्वेषताम् त्वेषन्ताम् ह्य० अत्वेषत अत्वेषेताम् अत्वेषन्त अ० अत्विक्षत अत्विक्षाताम् अत्विक्षन्त प० तित्विषे तित्विषाते तित्विषिरे आ० त्विक्षीष्ट त्विक्षीयास्ताम् त्विक्षीरन् श्व० त्वेषिता त्वेषितारौ त्वेषितार: भ० त्वेक्ष्यते त्वेक्ष्येते त्वेक्ष्यन्ते क्रि० अत्वेक्ष्यत अत्वेक्ष्येताम् अत्वेक्ष्यष्त ९३१ अषी (अष्) गत्यादानयोश्च चकारादीप्तौ। व० अषति अषतः अषन्ति स० अषेत् अषेताम् अषेयुः प० अषतु/अषतात् अषताम् अषन्तु ह्य० आषत् आषताम् अ० आषीत् आषिष्टाम् प० आष आषतुः आषुः आ० अष्यात् अष्यास्ताम् अष्यासुः प्यात आषन् आषिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy