SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण क्रि० अदीदांसिष्यत् व० दीदांसन्ते दीदांसध्वे दीदांसावहे दीदांसामहे दीदांसेयाताम् दीदांसेरन् दीदांसेध्वम् दीदांसे महि दीदांसन्ताम् दीदांसध्वम् दीदांसाम अदीदांसत अदीदांसेताम् अदीदांसन्त अदीदांसथाः अदीदांसेथाम अदीदांसे अ० अदीदांसिष्ट अदीदांसिषाताम् अदीदांसिषत अदीदांसध्वम् अदीदांसावहि अदीदांसामहि स० प० ह्य० प० दीदांसिष्यसि दीदांसिष्यथः दीदांसिष्यथ दीदांसिष्यामः दीदांसिष्यामि दीदांसिष्यावः अदीदांसिष्यताम् अदीदांसिष्यन् अदीदांसिष्यः अदीदांसिष्यतम् अदीदांसिष्यत अदीदांसिष्यम् अदीदांसिष्याव अदीदांसिष्याम् आत्मनेपद आ० 왕이 दीदांसते दीदांसे दीदांस दीदांसे दीदां दीदांसेत दीदांसेथाः दीदांसेयाथाम् दीदांसेय दीदांसेवहि दीदांसेताम् दीदांसेथाम् दीदांसा है दीदांसताम् दीदांसस्व दीदांसै अदीदांसिष्ठाः अदीदांसिषाथाम् अदीदांसिडूवम / ध्वम् अदीदांसिषि अदीदांसिष्वहि अदीदांसिष्महि दीदांसाञ्चक्रे दीदांसाञ्चक्राते दीदांसाञ्चक्रिरे दीदांसाञ्चकृषे दीदांसाञ्चक्राथे दीदांसाञ्चकृवे दीदांसाञ्चक्रे दीदांसाञ्चकृवहे दीदांसाञ्चकृमहे दीदांसाम्बभूव/दीदांसामास दीदांसिषीष्ट दीदांसिषीयास्ताम् दीदांसिषीरन् दीदांसिषीष्ठाः दीदांसिषीयास्थाम् दीदांसिषीध्वम् दीदांसिषीय दीदांसिषीवहि दीदांसिषीमहि दीदांसिता दीदांसितारौ दीदांसितार: दीदांसितासे दीदांसितासा दीदांसिताध्वे दीदांसिताहे दीदांसितास्वहे दीदांसितास्महे Jain Education International भ० दीदांसिष्यते दीदांसिष्येते दीदांसिष्यन्ते दीदांसिष्यसे दीदांसिष्येथे दीदांसिष्यध्वे दीदांसिष्ये दीदांसिष्यावहे दीदांसिष्यामहे क्रि० अदीदांसिष्यत अदीदांसिष्येताम् अदीदांसिष्यन्त अदीदांसिष्यथाः अदीदांसिष्येथाम् अदीदांसिष्यध्वम् अदीदांसिष्ये अदीदांसिष्यावहि अदीदांसिष्यामहि ९१५ शानी (शान् शीशांसू) तेजने निशाने सनि । श्रीश्रांसन्ति श्रीश्रांत श्रीश्रांसेयुः शीशांसति श्री श्रांसतः श्रीश्रांसेत् श्रीश्रांस/ श्रीश्रांतात् श्रीश्रांसताम् श्रीश्रांसन्तु श्रीश्रांत् अशीशांसताम् शीशांसन् अशीशांसीत् अशीशांसिष्टाम् अशीशांसिषुः श्रीश्रांसाञ्चकार श्रीश्रांसाञ्चक्रतुः श्रीश्रांसाञ्चक्रुः शीशांस्यात् शीशांस्यास्ताम् शीशांस्यासुः शीशांसिता शीशांसितारौ शीशांसितार: 공용명용 공용왱딩욍굉 ह्य० प० आ० शीशांसिष्यति शीशांसिष्यतः शीशांसिष्यन्ति क्रि० अशीशांसिष्यत् अशीशांसिष्यताम् अशीशांसिष्यन् आत्मनेपद भ० व० स० प० ह्य० अ० प० आ० शीशांसते शीशांसेत शीशांसेते शीशांसन्ते शीशांसेयाताम् शीशांसेरन् शीशांसताम् शीशांसेताम् शीशांसन्ताम् शीशांसेताम् अशीशांसन्त अशीशांसत अशीशांसिष्ट अशीशांसिषाताम् अशीशांसिषत शीशांसाञ्चक्रे शीशांसाञ्चक्राते श्री श्रासाञ्चक्रिरे श्री साम्बभूव / श्रीश्रांसामास शीशांसिषीष्ट शीशांसिषीयास्ताम् शीशांसिषीरन् शीशांसिता शीशांसितारौ शीशांसितार: भ० श्रीशांसिष्यते श्रीशांसिष्येते क्रि० अश्रीशांसिष्यत अश्रीशांसिष्येताम् 왕이 223 For Private & Personal Use Only श्रीशांसिष्यन्ते अश्रीशांसिष्यन्त www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy