SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 222 धातुरत्नाकर प्रथम भाग आ० खनिषीष्ट खनिषीयास्ताम् श्व० खनिता खनितारौ भ० खनिष्यते खनिष्येते क्रि० अखनिष्यत अखनिष्वेताम खनिषीरन् खनितारः खनिष्यन्ते बोधेरन् अखनिष्यन्त क्रि० अबोधिष्यत् अबोधिष्यताम् अबोधिष्यन् आत्मनेपद व० बोधते बोधेते बोधन्ते स० बोधेत बोधेयाताम् प० बोधताम् बोधेताम् बोधन्ताम् ह्य० अबोधत अबोधेताम् अबोधन्त अ० अबोधिष्ट अबोधिषाताम् अबोधिषत प० बुबुधे बुबुधाते बुबुधिरे आ० बोधिषीष्ट बोधिषीयास्ताम् बोधिषीरन् श्व० बोधिता बोधितारौ बोधितारः भ० बोधिष्यते बोधिष्येते बोधिष्यन्ते क्रि० अबोधिष्यत अबोधिष्येताम् अबोधिष्यन्त । अथ नान्तास्त्रयः सेटश्च। ९१३ स्वनूग् (खन्) अवदारणे। व० खनति खनत: खनन्ति स० खनेत् खनेताम् खनेयुः प० खनतु/खनतात् खनताम् खनन्तु ह्य० अखनत् अखनताम् अ० अखनीत् अखनिष्टाम् अखनिषुः प० चखान चख्नतुः चख्नुः आ० खन्यात् खन्यास्ताम् खन्यासुः श्व० खनिता खनितारौ खनितार: भ० खनिष्यति खनिष्यतः खनिष्यन्ति क्रि० अखनिष्यत् अखनिष्यताम् अखनिष्यन् आत्मनेपद व० खनते खनेते खनन्ते स० खनेत खनेयाताम् खनेरन् प० खनताम् खनेताम् खनन्ताम् ह्य० अखनत अखनेताम् अखनन्त अखनिष्ट अखनिषाताम् अखनिषत प० चख्ने चलाते चलिरे अखनन् ९१४ दानी (दान्-दीदांस्) अवखण्डने आर्जवे। व० दीदांसति दीदांसतः दीदांसन्ति दीदांससि दीदांसथः दीदांसथ दीदांसामि दीदांसावः दीदांसामः | स० दीदांसेत् दीदांसेताम् दीदांसेयुः दीदांसे: दीदांसेतम् दीदांसेत दीदांसेयम् दीदांसेव दीदांसेम प० दीदांसतु/दीदांसतात् दीदासताम् दीदांसन्तु दीदांस/दीदांसतात् दीदांसतम् दीदांसत दीदांसानि दीदांसाव दीदांसाम ह्य० अदीदांसत् अदीदांसताम् अदीदांसन् अदीदांसः अदीदांसतम् अदीदांसत अदीदासम् अदीदांसाव अदीदांसाम अदीदांसीत् अदीदांसिष्टाम् अदीदांसिषुः अदीदांसी: अदीदांसिष्टम् अदीदांसिष्ट अदीदांसिषम् अदीदांसिष्व अदीदांसिष्म प० दीदांसाञ्चकार दीदांसाञ्चक्रतुः दीदांसाञ्चक्रुः दीदांसाञ्चकर्थ दीदांसाञ्चक्रथुः दीदासाञ्चक्र दीदांसाञ्चक्रार/चकर दीदांसाञ्चकृव दीदांसाञ्चकृम दीदांसाम्बभूव/दीदांसामास आ० दीदास्यात् दीदास्यास्ताम् दीदास्यासुः दीदांस्याः दीदास्यास्तम् दीदास्यास्त दीदास्यासम् दीदास्यास्व दीदास्यास्म श्व० दीदांसिता दीदांसितारौ दीदांसितार: दीदांसितासि दीदांसितास्थः दीदांसितास्थ दीदांसितास्मि दीदांसितास्वः दीदांसितास्मः | भ० दीदांसिष्यति दीदांसिष्यतः दीदांसिष्यन्ति अ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy