________________
भ्वादिगण
201
एषेते
ह्य० अनेषत अनेषेताम्
अनेषन्त अ० अनेषिष्ट अनेषिषाताम् अनेषिषत प० निनेषे निनेषाते
निनेषिरे आ० नेषिषीष्ट नेषिषीयास्ताम् नेषिषीरन् २० नेषिता नेषितारौ नेषितारः भ० नेषिष्यते नेषिष्येते नेषिष्यन्ते क्रि० अनेषिष्यत अनेषिष्येताम् । अनेषिष्यन्त
८३८ एषङ् (एष) गतौ। व० एषते
एषन्ते स० एषेत
एषेयाताम् एषेरन् प० एषताम् एषेताम्
एषन्ताम् ह्य० ऐषत ऐषेताम् ऐषन्त अ० ऐषिष्ट ऐषिषाताम् ऐषिषत प० एषाञ्चक्रे एषाञ्चक्राते एषाश्चक्रिरे आ० एषिषीष्ट एषिषीयास्ताम् एषिषीरन् श्व० एषिता एषितारौ एषितारः भ० एषिष्यते
एषिष्येते
एषिष्यन्ते क्रि० ऐषिष्यत ऐषिष्येताम् ऐषिष्यन्त
८३९. हृषङ् (राष्) गतौ। व० हेषते हृषेते
हृषन्ते स० हेषेत हृषेयाताम् हेषेरन्
हेषन्ताम् ह्य० अद्वेषत अहेषेताम् अहेषन्त अ० अहेषिष्ट अहेषिषाताम् अहेषिषत प० जिहेषे जिह्वेषाते जिहेषिरे आ० हृषिषीष्ट हेषिषीयास्ताम्
हेषिषीरन् श्व० हेषिता हृषितारौ हेषितारः भ० हृषिष्यते हृषिष्येते हृषिष्यन्ते क्रि० अहृषिष्यत अहेषिष्येताम् अहेषिष्यन्त
८४०. रेपृङ् (रेष्) अव्यक्ते शब्द। व० रेषते
रेषन्ते स० रेषेत
रेषेयाताम् प० रेषताम्
रेषन्ताम् ह्य० अरेषत अरेषेताम् अरेषन्त अ० अरेषिष्ट अरेषिषाताम् अरेषिषत प० रिरेषे रिरेषाते रिरेषिरे
आ० रेषिषीष्ट रेषिषीयास्ताम् रेषिषीरन् श्व० रेषिता रेषितारौ रेषितार: भ० रेषिष्यते रेषिष्येते रेषिष्यन्ते क्रि० अरेषिष्यत अरेषिष्येताम् अरेषिष्यन्त
८४१. हेर्पङ् (हेष्) अव्यक्ते शब्द। व० हेषते हेषेते
हेषन्ते स० हेषेत हेषेयाताम् हेषेरन् प० हेषताम् हेषेताम्
हेषन्ताम् ह्य० अहेषत अहेषेताम् अहेषन्त अ० अहेषिष्ट अहेषिषाताम् अहेषिषत प० जिहेषे जिहेषाते जिहेषिरे आ० हेषिषीष्ट हेषिषीयास्ताम् हेषिषीरन् श्व० हेषिता हेषितारौ हेषितारः भ० हेषिष्यते हेषिष्येते हेषिष्यन्ते क्रि० अहेषिष्यत अहेषिष्येताम् अहेषिष्यन्त
८४२. पर्षि (प) स्नेहने। व० पर्षते पर्वते
पर्षन्ते स० पर्खेत पर्षेयाताम् पपेरन् प० पर्षताम् पर्येताम्
पर्षन्ताम् ह्य० अपर्षत अपर्येताम् अपर्षन्त अ० अपर्षिष्ट अपर्षिषाताम् अपर्षिषत प० पपर्षे पपर्षाते
पपपिरे आ० पर्षिषीष्ट पर्षिषीयास्ताम् श्व० पर्षिता पर्षितारौ पर्षितारः भ० पर्षिष्यते पर्षिष्येते
पर्षिष्यन्ते क्रि० अपर्षिष्यत अपर्षिष्येताम् अपर्षिष्यन्त
घषङ (घंष) कान्तीकरणे। व० पुंषते
पुंषन्ते स० पुंषेत घुषेयाताम् घुषेरन् प० पुंषताम् धुंषेताम्
पुंषन्ताम् ह्य० अधुंषत अधुंषेताम् अधूषन्त अ० अधूषिष्ट अधूषिषाताम् अधूषिषत प० जुधुंषे जुघुषाते जुघुषिरे आ० धूषिषीष्ट घुषिषीयास्ताम् धूषिषीरन् श्व० धूषिता धूषितारौ धूषितारः भ० धूषिष्यते घुषिष्येते धूषिष्यन्ते
प० हेषताम्
हेषेताम्
पर्षिषीरन्
पुंषेते
रेषेते
रेषेरन्
रेषेताम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org