SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 200 व० अभाषिष्यथाः अभाषिष्येथाम् अभाषिष्यावहि अभाषिष्ये स० ईषेत ईषते ईषसे ८३३ ईषि (ईष्) गतिहिंसादर्शनेषु । ईषन्ते ईषवे प० ईषेथाः ईषेय प० ईषताम् ईषस्व ई ह्य० ऐषत ऐषथा: ऐषे अ० ऐषिष्ट ऐषिष्ठा: ऐषिषि ईषाञ्चक्रे ईषाञ्चकृषे ईषाञ्चक्रे आ० ईषिषीष्ट इषाम्बभूव / इषामास । ईषिषीष्ठाः ईषिषीय श्व० ईषिता ईषिता ईषताहे भ० ईषिष्यते षष्यसे ईषिष्ये क्रि० ऐषिष्यत ईषेथे ईषावहे ईषेयाताम् ईषेयाथाम् ईषेवहि ईषेताम् ईषेथाम् ईषावहै ऐषिष्यथाः ऐषिष्ये ऐम् ऐषथाम् ऐषावहि ऐषिषाताम् ऐषिषाथाम् ऐषिष्वहि ईषाञ्चा ईषाञ्चा ईषाञ्च Jain Education International ईषिषीयास्ताम् ईषिषीयास्थाम् ईषिषीवहि ईषितारौ अभाषिष्यध्वम् व० गेषते अभाषिष्यामहि स० गेषेत ए गेषताम् ० अगषत अ० अगेषिष्ट प० जिगेषे आ० गेषिषीष्ट श्व० गेषिता तासा ईषितास्वहे ईषिष्येते येथे ईषाम ईषेरन् षेध्वम् महि ईषन्ताम् ईषध्वम् ईषामहै ऐषन्त ऐषध्वम् ऐषामहि ऐषिषत ऐषिष्महि ईषाञ्चक्रिरे ईषाञ्चकृदवे ईषाञ्चकृम ईषिषीरन् ईषिष्याव ऐषिष्येताम् ऐषिष्येथाम् ऐषिष्यावहि ८३४. गेषृङ् (गेष्) अन्विच्छायाम् । अन्विच्छान्वेषणम् । ऐषिष्ट्वम्/ध्वम् प० यियेषे आ० येषिषीष्ट श्व० येषिता भ० येषिष्यते क्रि० अयेषिष्यत ध्वम् ईषिषीमहि ईषितार: ईषिताध्वे ईषितास्महे ईषिष्यन्ते ईषिष्यध्वे ईषिष्यामहे ऐषिष्यन्त ऐषिष्यध्वम् ऐषिष्यामहि भ० गेषिष्यते क्रि० अगेषिष्यत व० येषते स० येषेत प० येषताम् ह्य० अयेषत अ० अयेषिष्ट व० नेषते स० नेषेत प० नेषताम् व० जेष स० जेषेत प० जेषताम् ह्य० अजेषत अ० अजेषिष्ट प० जिजेषे आ० जेषिषीष्ट 평ᄋ जेषिता भ० जेषिष्यते क्रि० अजेषिष्यत For Private & Personal Use Only गेषेते गेषेयाताम् गेषेताम् अषेताम् अगेषिषाताम् जिगेषाते गेषिषीयास्ताम् गेषितारौ गेषिष्येते अगेषिष्येताम् ८३५. येषृङ् (येष्) प्रयले। येते येषेयाताम् येताम् धातुरत्नाकर प्रथम भाग गेषन्ते गेषेरन् गेषन्ताम् अगेषन्त अगेषिषत जिगेषिरे अयेषिषाताम् यियेषाते येषिषीयास्ताम् येषितारौ येषिष्येते जेषेयाताम् जेम् अजेषेताम् अजेषिषाताम् जिजेषाते गेषिषीरन् गेषितार: गेषिष्यन्ते अगेषिष्यन्त येषाम् ८३६. जेषृङ् (जेष्) गतौ । जे जेषिषीयास्ताम् जेषितारौ जेषिष्येते येषन्ते येषेरन् येषन्ताम् अयेषन्त अयेषिषत यियेषिरे नेषेयाताम् नेषेताम् येषिषीरन् येषितारः येषिष्यन्ते अयेषिष्यन्त जेषन्ते जेषेरन् जेषन्ताम् अजेषन्त अजेषिषत जिजेषिरे जेषिषीरन् जेषितार: जेषिष्यन्ते अजेषिताम् अजेषिष्यन्त ८३७. णेषूङ् (नेष्) गतौ । नेषेते नेषन्ते नेषेरन् ताम् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy