SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण आ० श्वञ्चिषीष्ट श्वञ्चिता भ० श्वञ्चिष्यते क्रि० अश्वञ्चिष्यत 왕이 व० वर्चते स० वर्चेत प० वर्चताम् ह्य० अवर्चत अ० अवर्चिष्ट प० ववर्चे आ० वर्चिषीष्ट 왕이 वर्चिता भ० वर्चिष्यते क्रि० अवर्चिष्यत अश्वञ्चिष्येताम् ६५३. वर्चि (वर्च) दीप्तौ । वर्चेते वर्चन्ते वर्चेरन् वर्चन्ताम् अवर्चन्त अवर्चिषत ववचिर वर्चिषीयास्ताम् वर्चिषीरन् वर्चितारौ वर्चार: वर्चिष्येते वर्चिष्यन्ते अवर्चिष्यन्त व० मचते स० मचेत प० मचताम् ह्य० अमचत अ० अमचिष्ट प० मेचे आ० मचिषीष्ट श्र० मचिता भ० मचिष्यते क्रि० अमचिष्यत श्वञ्चिषीयास्ताम् श्वञ्चिषीरन् चितारौ श्वञ्चितारः श्वञ्चिष्येते श्वञ्चिष्यन्ते व० मुञ्चते स० मुञ्चेत प० मुञ्चताम् अवर्चिष्येताम् ६५४. मचि (मेच्) कल्कने । कल्कनं दम्भः शाठ्यं क्वथनं च । मचेते मचन्ते मचेरन् Jain Education International वर्चेयाताम् वर्चेताम् अवर्चेताम् अवर्चिषाताम् ववर्चाते मचेयाताम् मचेताम् अमचेताम् अमचिषाताम् मेचाते अश्वञ्चिष्यन्त मचितारौ मचिष्येते मचन्ताम् अमचन्त अमचिषत मेचिरे मचिषीयास्ताम् मचिषीरन् मचितार: मचिष्यन्ते ६५५. मुचुङ् (मुञ्च) कल्कने । कल्कनं दम्भः शाठ्यं क्वथनं च । मुञ्चेते मुञ्चेयाताम् मुञ्चेताम् अमचिष्येताम् अमचिष्यन्त मुञ्चन्ते मुञ्चेरन् मुञ्चन्ताम् ह्य० अमुञ्चत अ० अमुञ्चिष्ट प० मुमुञ्चे आ० चिषष्ट श्व० मुञ्चिता भ० मुञ्चिष्यते क्रि० अमुञ्चिष्यत व० मञ्चते स० मञ्चेत प० मञ्चताम् ह्य० अमञ्चत अ० अमञ्चिष्ट प० ममचे आ० मञ्चिषीष्ट श्व० मञ्चिता भ० मञ्चिष्यते क्रि० अमञ्चिष्यत अमुञ्चष्येताम् ६५६. मचुङ्- (मञ्च) धारणोच्छ्राय । पूजनेषु च। चकारात्कल्कने । मञ्चेते व० पञ्चते स० पञ्चेत प० ᄋ पञ्चताम् ह्य० अपञ्चत अ० अपञ्चिष्ट प० पपचे आ० पञ्चिषीष्ट पञ्चिता भ० पञ्चिष्यते क्रि० अपञ्चिष्यत व० अमुञ्चेताम् अमुञ्चन्त अमुञ्चषाताम् अमुञ्चिषत मुमुञ्चा मुमुञ्चिरे मुञ्चिषीयास्ताम् मुञ्चिषीरन् मुञ्चितार: मुञ्चष्यन्ते स्तोचते मुञ्चिता मुञ्चिष्येते For Private & Personal Use Only अमुञ्चष्यन्त चेयाताम् मञ्चन्ते मञ्चेरन् मचेताम् मञ्चन्ताम् अचेताम् अमञ्चन्त अमञ्चिषाताम् अमञ्चिषत ममचाते ममञ्चिरे अमञ्चिष्येताम् ६५७. पथुङ् (पञ्च) व्यक्तीकरणे । पञ्चेते मञ्चिषीयास्ताम् मञ्चिषीरन् मचितारौ मञ्चितार: मञ्चिष्येते मञ्चिष्यन्ते अमञ्चिष्यन्त पञ्चन्ते पञ्चेरन् पञ्चेयाताम् पञ्चेताम् पञ्चन्ताम् अपञ्चेताम् अपञ्चन्त अपञ्चिषाताम् अपञ्चिषत पपञ्चिरे पपञ्चाते पञ्चिषीयास्ताम् पञ्चिषीरन् पञ्चितारौ पञ्चितार: पञ्चिष्येते पञ्चिष्यन्ते अपञ्चिष्येताम् अपञ्चिष्यन्त ६५८. ष्टुचि (स्तुच्) प्रसादे । स्तोचेते स्तोचन्ते 163 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy