SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 162 धातुरत्नाकर प्रथम भाग शचन्ते श्वचन्ते ६४७. षचि (सेच्) सेचने। सेचनं सेवनं भजनमिति यावत्। व० सचते सचेते सचन्ते स० सचेत सचेयाताम् सचेरन् प० सचताम् सचेताम् सचन्ताम् ह्य० असचत असचेताम् असचन्त अ० असचिष्ट असचिषाताम् असचिषत प० सेचे सेचाते सेचिरे आ० सचिषीष्ट सचिषीयास्ताम् सचिषीरन् श्व० सचिता सचितारौ सचितारः भ० सचिष्यते सचिष्येते सचिष्यन्ते क्रि० असचिष्यत असचिष्येताम् असचिष्यन्त ६४८. शचि (शच्) व्यक्तायां वाचि। व० शचते शचेते स० शचेत शचेयाताम शचेरन् प० शचताम् शचेताम् शचन्ताम् ह्य० अशचत अशचेताम् अशचन्त अ० अशचिष्ट अशचिषाताम् अशचिषत प० शेचे शेचाते आ० शचिषीष्ट शचिषीयास्ताम् शचिषीरन् श्व० शचिता शचितारौ शचितारः भ० शचिष्यते शचिष्येते शचिष्यन्ते क्रि० अशचिष्यत अशचिष्येताम् अशचिष्यन्त ६४९. कचि (कच्) बन्धने। व० कचते कचेते कचन्ते स० कचेत कचेयाताम् कचेरन् प० कचताम् कचेताम् कचन्ताम् ह्य० अकचत अकचेताम् अकचन्त अ० अकचिष्ट अकचिषाताम् अकचिषत प० चकचे चकचाते चकचिरे आ० कचिषीष्ट कचिषीयास्ताम् कचिषीरन् श्व० कचिता कचितारौ कचितार: | भ० कचिष्यते कचिष्येते कचिष्यन्ते क्रि० अकचिष्यत अकचिष्येताम् अकचिष्यन्त ६५०. कचुङ् (क) दीप्तौ च। चकाराद् बन्धने। व० कञ्चते कञ्चेते कञ्चन्ते स० कञ्चेत कञ्चेयाताम् कञ्चेरन् प० कञ्चताम् कञ्चेताम् कञ्चन्ताम् ह्य० अकञ्चत अकञ्चेताम् अकञ्चन्त अ० अकञ्चिष्ट अकञ्चिषाताम् अकञ्चिषत प० चकञ्चे चकचाते चकञ्चिरे आ० कञ्चिषीष्ट कञ्चिषीयास्ताम् कञ्चिषीरन् श्व० कञ्चिता कञ्चितारौ कञ्चितार: भ० कञ्चिष्यते कञ्चिष्येते कञ्चिष्यन्ते क्रि० अकञ्चिष्यत अकञ्चिष्येताम् अकञ्चिष्यन्त ६५१. श्वचि (श्वचू) गतौ। व० श्वचते श्वचेते स० श्व चेत श्वचेयाताम् श्वचेरन् प० श्वचताम् श्वचेताम् श्वचन्ताम् ह्य० अश्वचत अश्वचेताम् अश्वचन्त अ० अश्वचिष्ट अश्वचिषाताम् अश्वचिषत प० शश्वचे शश्वचाते शश्वचिरे आ० श्वचिषीष्ट श्वचिषीयास्ताम् श्वचिषीरन् श्व० श्वचिता श्वचितारौ श्वचितार: भ० श्वचिष्यते श्वचिष्येते श्वचिष्यन्ते क्रि० अश्वचिष्यत अश्वचिष्येताम अश्वचिष्यन्त ६५२. श्वचुङ् (श्वयू) गतौ। व० श्वञ्चते श्वञ्चेते श्वञ्चन्ते स० श्वञ्चेत श्वञ्चयाताम् श्वञ्चरन् श्वञ्चताम् श्वञ्चेताम् श्वञ्चन्ताम् ह्य० अश्वञ्चत अश्वञ्चेताम् সম্বনা अ० अश्वञ्चिष्ट अश्वञ्चिषाताम् अश्वञ्चिषत प० शश्वञ्चे शश्वश्चाते शश्वञ्चिरे शेचिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy