SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 160 धातुरत्नाकर प्रथम भाग ६३८. लघुङ् (लड्य) गतौ। अयं भोजननिवृत्तावपि। व० लङ्घते लङ्घते लङ्घन्ते स० लङ्केत लड्रयाताम् ल लन् प० लङ्घताम् लङ्घताम् लङ्घन्ताम् ह्य० अलङ्घत अलङ्घताम् अलङ्घन्त अ० अलविष्ट अलङ्घिषाताम् अलषित प० ललचे ललझाते ललविरे आ० लतिषीष्ट लङ्घिषीयास्ताम् लङ्घिषीरन् श्व० लङ्घिता लङ्घितारौ लङ्घितारः भ० लक्षिष्यते लतिष्येते लजिष्यन्ते क्रि० अलविष्यत अलविष्येताम् अलविष्यन्त ६३९. अघुङ् (अड्य) गत्याक्षेपे गतेराक्षेपो वेग आरम्भ उपलब्भो वा। व० अङ्घते अङ्ग्रेते अङ्घन्ते स० अङ्केत अ याताम् अवेरन् प० अङ्घताम् अद्वेताम् अङ्घन्ताम् ह्य० आङ्घत आवेताम् आवन्त अ० आविष्ट आङ्घिषाताम् आविषत प० आनङ्घ आनचाते आनङ्घिरे आ० अङ्घिषीष्ट अङ्घिषीयास्ताम् अङ्घिषीरन् ० अङ्घिता __ अङ्घितारौ अङ्घितारः भ० अनिष्यते अङ्किष्येते अऋिष्यन्ते क्रि० आङ्घिष्यत आविष्येताम् आविष्यन्त ६४०. वघुङ् (वय) गत्याक्षेपे। गतेराक्षेपो वेग आरम्भ उपलम्भो वा। व० वङ्घते वङ्घते वङ्घन्ते स० वड्वेत वचेयाताम् वचेवन् प० वङ्घताम् वचेताम् वचन्ताम् ह्य० अवकृत अवचेताम् अवङ्घन्त अ० अवञ्जिष्ट अवङ्घिषाताम् अवचिषत प० ववचे वववाते ववविरे आ० वङ्घिषीष्ट वङ्घिषीयास्ताम् वङ्घिषीरन् श्व० वनिता वञ्जितारौ वञ्जितार: भ० वञ्जिष्यते वञ्जिष्येते वऋिष्यन्ते क्रि० अवविष्यत अवविष्येताम् अवविष्यन्त ६४१. मधुङ् (मङ्य) कैतवे च। कैतवं वञ्चना चकाराद्गत्याक्षेपे। व० मङ्घते मङ्घते मङ्घन्ते स० मङ्केत मङ्घयाताम् मङ्घरन् प० मङ्घताम् म ताम् मङ्घन्ताम् ह्य० अमङ्घत अमङ्केताम् अमवन्त अ० अमविष्ट अमङ्घिषाताम् अमङ्घिषत प० ममचे ममचाते ममङ्घिरे आ० मङ्क्षिीष्ट मङ्घिषीयास्ताम् मङ्घिषीरन् श्व० मङ्घिता मनितारौ मङ्घितारः भ० मङ्घिष्यते मतिष्येते मङ्घिष्यन्ते क्रि० अमङ्घिष्यत अमङ्घिष्येताम् अमविष्यन्त ६४२. राघृङ् (राघ्) सामर्थ्ये । व० राघते राघेते राघन्ते राघसे राघेथे राघध्वे राधे राघावहे राघामहे स० राघेत राघेयाताम् राघेथाः राघेयाथाम् राघेध्वम् राधेय राघेवहि राघेमहि प० राघताम् राघेताम् राघन्ताम् राघस्व राघेथाम राघध्वम् राघावहै राघामहै ह्य० अराधत अराघेताम अराघन्त अराघथा: अराघथाम अराघध्वम् अराधे अराघावहि अराघामहि अ० अराघिष्ट अराधिषाताम् अराघिषत अराघिष्ठाः अराधिषाथाम् अराघिध्वम् अराधिषि अराधिष्वहि अराघिष्महि राघेरन् राधै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy