SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अ० अतेकिष्ट प० तितिके आ० तेकिषीष्ट श्व० तेकिता भ० तेकिष्यते क्रि० अतेकिष्यत अतेकिष्येताम् अतेकिष्यन्त टीकते स० टीकेत प० टीकताम् 탕 अटीकत व० अ० व० टेकते स० टेकेत प० टेकताम् ह्य० अटेकत अ० अटेकिष्ट प० टिटिके आ० टेकिषीष्ट श्र० टेकिता भ० टेकिष्यते क्रि० अटेकिष्यत अटेकिष्येताम् अटेकिष्यन्त ६३४. टीकृङ् (टीक्) गतौ । टीकेते ᄋ व० स० अटीकिष्ट अतेकिषाताम् तितिका सेकते संकेत अतेकिषत तितिकिरे किषीयास्ताम् तेकिषीरन् तेकितार: तेकिष्यन्ते ६३३. टिकि (टिक) गतौ। टेके टेकन्ते टेकेन् टेकन्ताम् अटेकन्त अटेकिषत टिटिकिरे टेकिषीयास्ताम् टेकिषीरन् टेकितारौ टेकितार: टेकिष्येते टेकिष्यन्ते तेकितारौ किष्येते Jain Education International प० टिटीके आ० टीकिषीष्ट टीकिता भ० टीकिष्यते क्रि० अटीकिष्यत अटीकिष्येताम् अटीकिष्यन्त ६३५. सेकङ् (सेक्) गतौ। सेके सेकेयाताम् टेयाताम् टेकेताम् अटेकेताम् अटेकिषाताम् टिटिकाते टीकते टीकेयाताम् टीकेरन् टीकेताम् टीकन्ताम् अटीकेताम् अटीकन्त अटीकिषाताम् अटीकिषत टिटीकिरे टिटीकाते टीकिषीयास्ताम् टीकिषीरन् टीकतार: टीकिष्यन्ते टीकतारौ टीकिष्येते सेकन्ते सेकेरन् प० सेकताम् ह्य० असेकत अ० असेकिष्ट प० सिसेके आ० सेकिषीष्ट श्व० सेकिता भ० सेकिष्यते क्रि० असेकिष्यत व० कते सं० सेकेत प० स्कताम् ह्य० अत्रेकत अ० अस्त्रेकिष्ट प० सिके आ० स्रेकिषीष्ट श्व० सेकिता भ० किष्यते क्रि० अस्त्रेकिष्यत व० रङ्घते सङ्केत ६३६. स्स्रेकृङ् (स्स्रेक्) गतौ । खेते कन्ते स्रेकेयाताम् ताम् अस्रेताम् अस्त्रेकिषाताम् अस्त्रेकिषत प० रङ्घताम् ह्य० अरङ्घत अ० अरङ्घिष्ट प० ररवे आ० रङ्घिषीष्ट सेताम् सेकन्ताम् असेताम् असेकन्त असेकिषाताम् असेकिषत सिसेकाते सिसेकिरे सेकिषीयास्ताम् सेकिषीरन् सेकितारौ सेकितार: सेकिष्येते सेकिष्यन्ते असेकिष्येताम् असेकिष्यन्त श्व० रङ्घिता भ० रङ्घिष्यते क्रि० अरङ्घिष्यत For Private & Personal Use Only सिकाते सिकिरे किषीयास्ताम् स्रेकिषीरन् स्स्रेकितार: किष्यन्ते अस्रेकिष्यन्त कितारौ किष्येते अस्त्रे किष्येताम् अथ घान्ता नव सेटक्ष। ६३७. रघुङ् (रङ्ङ्घ) गतौ । रङ्घते केरन् स्रेकन्ताम् अनेकन्त रङ्खेयाताम् रङ्खेताम् रङ्घते रङ्खेरन् रङ्घन्ताम् चेम् अरङ्घन्त अरङ्घिषाताम् अङ्घिषत रङ्गितारौ रङ्घिये अङ्घष्ाम् रङ्घाते ररङ्घिरे रङ्घिषीयास्ताम् रङ्घिषीरन् रङ्घितार: रङ्घिष्यन्ते अरङ्घिष्यन्त 159 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy