SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 144 व० रक्षति रक्षसि रक्षामि स० [रक्षेत् रक्षेः रक्षेयम् प० हा० अरक्षत् अरक्षः रक्षतु / रक्षतात् रक्ष/ रक्षतात् रक्षानि अरक्षम् अ० अरक्षीत् अरक्षीः अरक्षिषम् प० ररक्ष ररक्षिथ ररक्ष आ० रक्ष्यात् रक्ष्याः रक्ष्यासम् श्र० रक्षिता ५६७. रक्ष (रक्ष) पालने । रक्षतः रक्षथः रक्षावः रक्षेताम् रक्षेतम् रक्षेव रक्षितासि रक्षितास्मि भ० रक्षिष्यति रक्षिष्यि रक्षिष्यामि क्रि० अरक्षिष्यत् अरक्षिष्यः अरक्षिष्यम् Jain Education International रक्षताम् रक्षतम् रक्षाव अरक्षताम् अरक्षतम् अरक्षाव अरक्षिष्टाम् अरक्षिष्टम् अरक्षिष्व ररक्षतुः ररक्षथुः ररक्षिव रक्षन्ति रक्षथ रक्षामः रक्षेयुः रक्षेत रक्षेम रक्षन्तु रक्षत रक्षाम अरक्षन् अरक्षत अरक्षाम अरक्षिषुः अरक्षिष्ट अरक्षिष्म ररक्षुः ररक्ष ररक्षिम रक्ष्यास्ताम् रक्ष्यासुः रक्ष्यास्तम् रक्ष्यास्त रक्ष्यास्व रक्षितारौ रक्षितास्थः रक्षितास्वः रक्षिष्यतः रक्षिष्यथः रक्षिष्यावः रक्ष्यास्म रक्षितार: रक्षितास्थ रक्षितास्मः रक्षिष्यन्ति रक्षिष्यथ रक्षिष्यामः अरक्षिष्यताम् अरक्षिष्यन् अरक्षिष्यतम् अरक्षिष्यत अरक्षिष्याव अरक्षिष्याम व० मक्षति स० मक्षेत् प० क्षेताम् मक्षतु / मक्षतात् मक्षताम् ह्य० अमक्षत् अमक्षताम् अ० अमक्षीत् अमक्षिष्टाम् प० ममक्ष आ० मक्ष्यात् 왕ᄋ मक्षिता भ० मक्षिष्यति क्रि० अमक्षिष्यत् ५६८. मक्ष (मक्ष) सङ्घाते । मक्षत: मक्षन्ति मक्षेयुः मक्षन्तु अमक्षन् अमक्षिषुः ममक्षुः मक्ष्यासुः मक्षितारः मक्षिष्यन्ति अमक्षिष्यन् व० मुक्षति स० मुक्षेत् प० मुक्षतु / मुक्षतात् ह्य० अमुक्षत् अ० अमुक्षीत् प० मुमुक्ष आ० मुक्ष्यात् श्व० मुक्षिता भ० मुक्षिष्यति क्रि० अमुक्षिष्यत् व० अक्षति व० अक्ष्णोति स० अक्षेत् स० ममक्षतुः मक्ष्यास्ताम् मक्षितारौ मक्षिष्यतः अमक्षिष्यताम् ५६९. मुक्ष (मुक्ष्) सङ्घाते । मुक्षन्ति मुक्षेयुः मुक्षन्तु अमुक्षन् अमुक्षिषुः मुमुक्षुः मुक्ष्यासुः मुक्षितार: मुक्षिष्यन्ति ह्य० आक्षत ० अक्ष्णोत् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग मुक्षतः मुक्षेताम् मुक्षताम् अमुक्षताम् अक्षिष्टाम् मुमुक्षतुः मुक्ष्यास्ताम् मुक्षितारौ मुक्षिष्यतः अक्ष्णुयात् अक्ष्णुयाताम् प० अक्षतु / अक्षतात् अक्षताम् प० अक्ष्णोतु / अक्ष्णुतात् अक्ष्णुताम् आक्षताम् अक्ष्णुताम् अमुक्षिष्यताम् अमुक्षिष्यन् ५७० अक्षौ व्याप्तौ चा चकारात्संघाते । अक्षतः अक्ष्णुतः अक्षेताम् अक्षन्ति अन्ति अक्षेयुः अक्ष्णुयुः अक्षन्तु अक्ष्णुवन्तु आक्षन् अक्ष्णुवन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy