SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 143 ५६५. मह (मह्) पूजायाम् महत: महन्ति महथ: महथ व० महति महसि महामि स० महेत महे: महाम: महेयुः महावः महेताम् महेतम् महेव महताम् महतम् महेत महेम उक्षेयुः उक्षेः प० महेयम् महतु/महतात् मह/महतात् महानि महन्तु महत महाव महाम ह्य० अमहत् अमहताम् अमहन् अमहः अमहतम् अमहत औक्षताम् औक्षतम् अमहम् अमहाव अमहाम अ० औक्षाम अमहीत् अमही: अमहिषम् अमहिष्टाम् अमहिष्टम् अमहिष्व मेहतुः अमहिषुः अमहिष्ट अमहिष्म औक्षिष्टाम् औक्षिष्ट ५६६. उक्ष (उक्ष) सेचने। ॥अथ क्षान्ता विंशति: सेटचा क्षान्तानां षान्तेषु पाठो युक्तो वैचित्र्यार्थे त्विह कृतः।। व० उक्षति उक्षतः उक्षन्ति उक्षसि उक्षथः उक्षथ उक्षामि उक्षाव: उक्षाम: स० उक्षेत् उक्षेताम् उक्षेतम् उक्षेत उक्षेयम् उक्षेव उक्षेम प० उक्षतु/उक्षतात् उक्षताम् उक्षन्तु उक्ष/उक्षतात् उक्षतम् उक्षत उक्षानि उक्षाव उक्षाम ह्य० औक्षत् औक्षन् औक्ष: औक्षत औक्षम् औक्षाव अ० औक्षीत् औक्षिषुः औक्षीः औक्षिष्टम् औक्षिषम् औक्षिष्व औक्षिष्म उक्षाञ्चकार उक्षाञ्चक्रतुः उक्षाञ्चक्रुः उक्षाञ्चकर्थ उक्षाञ्चक्रथुः उक्षाञ्चक्र उक्षाञ्चकार/उक्षाञ्चकर उक्षाञ्चकृव उक्षाञ्चकृम उक्षाम्बभूव/उक्षामास आ० उक्ष्यात् उक्ष्यास्ताम् उक्ष्यासुः उक्ष्याः उक्ष्यास्तम् उक्ष्यास्त उक्ष्यासम् उक्ष्यास्व उक्ष्यास्म श्व० उक्षिता उक्षितारौ उक्षितार: उक्षितासि उक्षितास्थः उक्षितास्थ उक्षितास्मि उक्षितास्वः उक्षितास्मः भ० उक्षिष्यति उक्षिष्यतः उक्षिष्यन्ति उक्षिष्यसि उक्षिष्यथ: उक्षिष्यथ उक्षिष्यामि उक्षिष्याव: उक्षिष्यामः क्रि० औक्षिष्यत् औक्षिष्यताम् औक्षिष्यन् औक्षिष्य: औक्षिष्यतम् औक्षिष्यत औक्षिष्यम् औक्षिष्याव औक्षिष्याम प० ममाह महिथ मेहुः मेह प० मेहथुः ममाह/ममह मेहिव मेहिम आ० मह्यात् मह्यास्ताम् मह्यासुः मह्याः मह्मास्तम् मह्यास्त मह्यासम मह्यास्म मह्यास्व महितारौ श्व० महिता महितासि महितास्मि भ० महिष्यति महिष्यसि महिष्यामि क्रि० अमहिष्यत् अमहिष्यः अमहिष्यम् महितास्थ: महितास्वः महिष्यतः महिष्यथ: महिष्याव: अमहिष्यताम् अमहिष्यतम् अमहिष्याव महितार: महितास्थ महितास्मः महिष्यन्ति महिष्यथ महिष्यामः अमहिष्यन् अमहिष्यत अमहिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy