SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 136 धातुरलाकर प्रथम भाग जघृषुः प्रोषतः प्रोषेताम् प० शिश्लेष शिश्लिषतुः शिश्लिषुः आ० श्लिष्यात् श्लिष्यास्ताम् श्लिष्यासुः श्व० श्लेषिता श्लेषितारौ श्लेषितारः भ० श्लेषिष्यति श्लेषिष्यतः श्लेषिष्यन्ति क्रि० अश्लेषिष्यत् अश्लेषिष्यताम् अश्लेषिष्यन् ५३२. प्रषू (प्रष्) दाहे। व० प्रोषति प्रोषन्ति स० प्रोषेत् प्रोषेयुः प० प्रोषतु/ प्रोषतात् प्रोषताम् प्रोषन्तु ह्य० अप्रोषत् अप्रोषताम् अप्रोषन् अ० अप्रोषीत् अप्रोषिष्टाम् अप्रोषिषुः प० पुप्रोष पुऔषतुः पुषुः आ० पुष्यात् पुष्यास्ताम् पुष्यासुः श्व० प्रोषिता प्रोषितारौ प्रोषितारः भ० प्रोषिष्यति प्रोषिष्यतः प्रोषिष्यन्ति क्रि० अप्रोषिष्यत् अप्रोषिष्यताम् अप्रोषिष्यन् ५३३. प्लुषू (प्लुष्) दाहे। व० प्लोषति प्लोषतः प्लोषन्ति स० प्लोषेत् प्लोषेताम् प० प्लोषतु/प्लोषतात् प्लोषताम् । ह्य० अप्लोषत् अप्लोषताम् अप्लोषन् अ० अप्लोषीत् अप्लोषिष्टाम् अप्लोषिषुः प० पुप्लोष पुप्लुषतुः पुप्लुषुः आ० प्लुष्यात् प्लुष्यास्ताम् प्लुष्यासुः श्व० प्लोषिता प्लोषितारौ प्लोषितार: भ० प्लोषिष्यति प्लोषिष्यतः प्लोषिष्यन्ति क्रि० अप्लोषिष्यत् अप्लोषिष्यताम् अप्लोषिष्यन् ५३४. घृषू (घृष्) संहर्षे। व० घर्षति घर्षतः घर्षन्ति स० घर्षत घर्षताम् प० घर्षतु/घर्षतात् घर्षताम् घर्षन्तु ह्य० अघर्षत् अघर्षताम् अघर्षन् अ० अघर्षीत् अघर्षिष्टाम् अघर्षिषुः प० जघर्ष जघृषतुः आ० घृष्यात् घृष्यास्ताम् घृष्यासुः श्व० घर्षिता घर्षितारौ घर्षितारः भ० घर्षिष्यति घर्षिष्यतः घर्षिष्यन्ति क्रि० अघर्षिष्यत् अघर्षिष्यताम् अघर्षिष्यन् ५३५. हृषू (हृष्) अलीके। व० हर्षति हर्षतः हर्षन्ति स० हर्षेत् हर्षताम् हर्षेयुः प० हर्षतु/हर्षतात् हर्षताम् हर्षन्तु ह्य० अहर्षत् अहर्षताम् अहर्षन् अ० अहर्षीत् अहर्षिष्टाम् अहर्षिषुः प० जहर्ष जहषतुः जहषुः आ० हृष्यात् हृष्यास्ताम् हृष्यासुः श्व० हर्षिता हर्षितारौ हर्षितारः भ० हर्षिष्यति हर्षिष्यतः हर्षिष्यन्ति क्रि० अहर्षिष्यत् अहर्षिष्यताम् अहर्षिष्यन् ५३६. पृष (पृष्) पृष्टौ। व० पोषति पोषतः पोषन्ति स० पोषेत् प० पोषतु/पोषतात् पोषताम् पोषन्तु अपोषत् अपोषताम् अपोषन् अ० अपोषीत् अपोषिष्टाम् अपोषिषुः प० पुपोष पुपुषतुः पुपुषुः पुष्यास्ताम् पुष्यासुः श्व० पोषिता पोषितारौ पोषितार: भ० पोषिष्यति पोषिष्यतः पोषिष्यन्ति | क्रि० अपोषिष्यत् अपोषिष्यताम् अपोषिष्यन् ५३७. भूष (भूए) अलङ्कारे। व० भूषति भूषतः भूषन्ति भूषसि भूषथः भूषथ भूषाव: भूषाम: प्लोषेयुः प्लोषन्तु पोषेताम् पोषेयुः आ० पुष्यात् घर्षेयुः भूषामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy