SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण ५२६. पृषू (पृष्) सेचने । व० पर्षति पर्षतः स पर्षेत् पर्षेताम् प० पर्षतु/पर्षतात् पर्षताम् ह्य० अपर्षत् अपर्षताम् अ० अपर्पीत् अपर्षिष्टाम् प० पपर्ष आ० पृष्यात् श्र० पर्षिता भ० पर्षिष्यति क्रि० अपर्षिष्यत् अपर्षिष्यताम् व० वर्षति स० वर्षेत् प० वर्षतु / वर्षतात् ह्य० अवर्षत् अ० अवर्षीत् प० ववर्ष आ० वृष्यात् श्व० वर्षिता पपृषतुः पृष्यास्ताम् पर्षितारौ पर्षिष्यतः ५२७. वृषू (वृष) सेचने । वर्षतः वर्षे भ० वर्षिष्यति क्रि० अवर्षिष्यत् व० मर्षति स० मर्षेत् प० मर्षतु/मर्पतात् ह्य० अमर्षत् अ० अमर्षीत् प० ममर्ष आ० मृष्यात् श्र० मर्षिता Jain Education International वर्षाम् अवर्षताम् अवर्षिष्टाम् ववृषतुः वृष्यास्ताम् वर्षितारौ वर्षिष्यतः अवर्षिष्यताम् ५२८. मृषू (मृष्) सुने च । चकारात्सेचने । पर्षन्ति पर्षेयुः पर्षन्तु अपर्षन् अपर्षिषुः पपृषुः पृष्यासुः पर्षितार: पर्षिष्यन्ति अपर्षिष्यन् मर्षतः मर्षेताम् मर्षताम् अमर्षताम् अमर्षिष्टाम् ममृषतुः मृष्यास्ताम् मर्षितारौ वर्षन्ति वर्षेयुः वर्षन्तु अवर्षन् अवर्षिषुः ववृषुः वृष्यासुः वर्षितारः वर्षिष्यन्ति अवर्षिष्यन् मर्षन्ति मर्षेयुः मर्षन्तु अमर्षन् अमर्षिषुः ममृषू: मृष्यासुः मर्षितार: भ० मर्षिष्यति क्रि० अमर्षिष्यत् व० स० प० ह्य अ० प० उवोष आ० उष्यात् श्व० ओषिता भ० ओषिष्यति क्रि० औषिष्यत् ओषति ओषेत् ओषेताम् ओषतु / ओषतात् ओषताम् औषत् औष औषीत् ओषाञ्चकार व० श्रेषति सत् प० श्रेषतु / श्रेषतात् ० अषत् अ० अश्रेषीत् प० शिश्रेष मर्षिष्यतः मर्षिष्यन्ति अमर्षिष्यताम् अमर्षिष्यन् ५२९. उषू (उष्) दाहे । ओषतः ५३०. श्रिषू (श्रिष्) दाहे । श्रेषतः श्रेषन्ति श्रेषेताम् श्रेषेयुः श्रेषताम् श्रेषन्तु अषताम् अश्रेषन् अषिष्टाम् अषिषुः शिश्रिषतुः शिश्रिषुः श्रिष्यास्ताम् श्रिष्यासुः श्रेषितारौ श्रेषितार: भ० श्रेषिष्यति श्रेषिष्यतः श्रेषिष्यन्ति क्रि० अश्रेषिष्यत् अश्रेषिष्यताम् अश्रेषिष्यन् ५३१. श्लिषू (श्लिष्) दाहे । आ० श्रिष्यात् श्व० श्रेषिता For Private & Personal Use Only षष्टम् ओषाऋतुः तथा ओषन्ति ओषेयुः ओषन्तु औषन् औषिषुः ओषाञ्चक्रः ऊषतुः ऊषुः उष्यास्ताम् उष्यासुः ओषितारौ ओषितार: ओषिष्यतः ओषिष्यन्ति औषिष्यताम् औषिष्यन् व० श्लेषति श्लेषतः स० श्लषेत् श्लेषेताम् प० श्लेषतु/श्लेषतात्श्लेषताम् ह्य० अश्लेषत् अश्लेषाम् अ० अश्लेषीत् अश्लेषाम् श्लेषन्ति श्लेषेयुः श्लेषन्तु अश्लेषन् अश्लेषिषुः 135 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy