SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 101 श्व० चमत: चमेताम् चमेतम् चमे प० जजम्भ जजम्भतुः जजम्भुः आ० जभ्यात् जभ्यास्ताम् जभ्यासुः श्रु० जम्भिता जम्भितारौ जम्भितारः भ० जम्भिष्यति जम्भिष्यतः जम्भिष्यन्ति क्रि० अजम्भिष्यत् अजम्भिष्यताम् अजम्भिष्यन् अथ मान्ताः सप्तदश यमूंणमगम्लवर्जा: सेटश्च।। ३८०. चमू (चम्) अदने। व० चमति चमन्ति चमसि चमथ: चमथ चमामि चमाव: चमामः स० चमेत् चमेयुः चमेत चमेयम् चमेव चमेम म० चमतु/चमतात् चमताम् चमन्तु चम/चमतात् चमतम् चमत चमानि चमाव चमाम ह्य० अचमत् अचमताम् अचमन् अचमः अचमतम् अचमत अचमम् अचमाव अचमाम आङपूर्वस्य तु चतसृषु विभक्तिषु दीर्घत्वम् व० आचामति आचामतः आचामन्ति आचामसि आचामथः आचामथ आचामामि आचामावः आचामामः स० आचामेत् आचामेताम् आचामेयुः आचामे: आचामेतम् आचामेत आचामेयम् आचामेव आचामेम प० आचामतु आचामतात् आचामताम् आचामन्तु आचाम आचामतात् आचामतम् आचामत आचामानि आचामाव आचामाम ह्य० आचामत् आचामताम् आचामन् आचामः आचामतम् आचामत आचामम् आचामाव आचामाम अ० अचमीत् अचमिष्टाम् अचमिषुः अचमी: अचमिष्टम् अचमिष्ट अचमिषम् अचमिष्व अचमिष्म प० चचाम चेमिथ चचाम/चचम चेमिव चेमिम | आ० चम्यात् चम्यास्ताम् चम्यासुः चम्या: चम्यास्तम् चम्यास्त चम्यासम् चम्यास्व चम्यास्म चमिता चमितारौ चमितार: चमितासि चमितास्थः चमितास्थ चमितास्मि चमितास्व: चमितास्मः भ० चमिष्यति चमिष्यतः चमिष्यन्ति चमिष्यसि चमिष्यथ: चमिष्यथ चमिष्यामि चमिष्याव: चमिष्यामः क्रि० अचमिष्यत् अचमिष्यताम् अचमिष्यन् अचमिष्यः अचमिष्यतम् अचमिष्यत अचमिष्यम् अचमिष्याव अचमिष्याम ३८१. छमू (छम्) अदने। व० छमति छमतः छमन्ति स० छमेत् छमेताम् छमेयुः प० छमतु/छमतात् छमताम् छमन्तु ह्य० अच्छमत् अच्छमताम् अच्छमन् अ० अच्छमीत् अच्छमिष्टाम् अच्छमिषुः प० चच्छाम चच्छमतुः चच्छमुः आ० छम्यात् छम्यास्ताम् छम्यासुः श्व० छमिता छमितारौ छमितारः भ० छमिष्यति छमिष्यतः छमिष्यन्ति क्रि० अच्छमिष्यत् अच्छमिष्यताम् अच्छमिष्यन् ३८२. जमू (जम्) अदने। व० जमति जमन्ति स० जमेत् जमेताम् प० जमतु/जमतात् जमताम् जमन्तु ह्य० अजमत् अजमताम् . अजमन् अ० अजमीत् अजमिष्टाम् अजमिषुः प० जजाम आ० जम्यात् जम्यास्ताम् श्व० जमिता जमितारौ जमितारः भ० जमिष्यति जमिष्यतः जमिष्यन्ति क्रि० अजमिष्यत् अजमिष्यताम् अजमिष्यन् ति जमतः जमेयुः जेमतुः जेमुः जम्यासुः तारा चेमतुः चेमथुः चेमुः चेम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy