SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 100 स्रेभेयुः शुम्भन्ति अभिषुः सिम्भेयुः ३७४. त्रिभू (स्रिम्) हिंसायाम्। व० स्रेभति स्रेभतः स्रेभन्ति स० सेभेत् स्रेभेताम् प० रोभतु/ोभतात् स्रेभताम् रोभन्तु ह्य० अोभत् अस्रेभताम् अस्त्रेभन् अ० अस्रेभीत् अभिष्टाम् प० सिटेभ सिस्त्रिभतुः सिस्त्रिभुः आ० त्रिभ्यात् त्रिभ्यास्ताम् त्रिभ्यासुः श्व० सेभिता स्रेभितारौ ोभितारः भ० भिष्यति स्रभिष्यतः स्रभिष्यन्ति क्रि० अस्रेभिष्यत् अभिष्यताम् अस्रेभिष्यन् ३७५.षिम्भू (सिम्भ) हिंसायाम्। व० सिम्भति सिम्भतः सिम्भन्ति स० सिम्भेत् सिम्भेताम् प० सिम्भतु/सिम्भतात् सिम्भताम् सिम्भन्तु ह्य० असिम्भत् असिम्भताम् असिम्भन् अ० असिम्भीत् असिम्भिष्टाम् असिम्भिषुः प० सिषिम्भ सिषिम्भतुः आ० सिभ्यात् सिभ्यास्ताम् श्व० सिम्भिता सिम्भितारौ सिम्भितार: भ० सिम्भिष्यति सिम्भिष्यतः सिम्भिष्यन्ति क्रि० असिम्भिष्यत् असिम्भिष्यताम् असिम्भिष्यन् ३७६. भर्भ (भर्भ) हिंसायाम्। व० भर्भति भर्भतः भर्भन्ति भ० भर्भेत् भर्भताम् भर्भेयुः प० भर्भतु/भर्भतात् भर्भताम् भर्भन्तु ह्य० अभर्भत् अभर्भताम् अभन अ० अभीत् अभर्भिष्टाम् अभर्धिषुः प० बभर्भ बभर्भतुः बभर्भुः आ० भात् भास्ताम् भासुः श्व० भर्भिता भर्भितारौ भर्भितारः धातुरत्नाकर प्रथम भाग भ० भर्भिष्यति भर्भिष्यतः भर्भिष्यन्ति क्रि० अभर्भिष्यत् अभर्भिष्यताम् अभर्भिष्यन् ३७७. शुम्भ (शुम्भ) भाषणे च। चकाराद् हिंसायाम्। व० शुम्भति शुम्भतः स० शुम्भेत् शुम्भेताम् शुम्भेयुः प० शुम्भतु/शुम्भतात् शुम्भताम् शुम्भन्तु ह्य० अशुम्भत् अशुम्भताम् अशुम्भन् अ० अशुम्भीत् अशुम्भिष्टाम् । अशुम्भिषुः प० शुशुम्भ शुशुम्भतुः शुशुम्भुः आ० शुभ्यात् शुभ्यास्ताम् शुभ्यासुः श्व० शुम्भिता शुम्भितारौ शुम्भितारः भ० शुम्भिष्यति शुम्भिष्यतः शुम्भिष्यन्ति क्रि० अशुम्भिष्यत् अशुम्भिष्यताम् अशुम्भिष्यन् ३७८. यभ (यभ) मैथुने। मिथुनस्य कर्मणि भावे वा। व० यभति यभतः यभन्ति स० यभेत् यभेताम् प० यभतु/यभतात् यभताम् यभन्तु ह्य० अयभत् अयभताम् अयभन् अ० अयाप्सीत् अयाब्धाम् अयाप्सुः प० ययाभ येभतुः आ० यभ्यात् यभ्यास्ताम् यभ्यासुः श्व० यब्धा यब्धारौ यब्धारः भ० यप्स्यति यप्स्यत: यप्स्यन्ति क्रि० अयप्स्यत् अयप्स्यताम् अयप्प्यन् ३७९. जभ (जम्म) मैथुने। मिथुनस्य कर्मणि भावे वा। व० जम्भति जम्भतः जम्भन्ति स० जम्भेत् जम्भेताम् जम्भेयुः प० जम्भतु/जम्भतात् जम्भताम् जम्भन्तु ह्य० अजम्भत् अजम्भताम् अजम्भन् अ० अजम्भीत् अजम्भिष्टाम् अजम्भिषुः यभेयुः सिषिम्भुः सिभ्यासुः येभुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy