________________
भ्वादिगण
97
रिरिम्बुः
सर्बत:
अ० अशर्बीत् अशर्बिष्टाम् अशर्बिषुः प० शशर्ब शशर्बतुः शशर्छः आ० शात् शास्ताम् शासुः श्व० शर्बिता शर्बितारौ शर्बितार: भ० शर्बिष्यति शर्बिष्यतः शर्बिष्यन्ति क्रि० अशर्बिष्यत् अशर्बिष्यताम् अशर्बिष्यन्
३६४. पर्व (स) गतौ। व० सर्बति
सर्बन्ति स० सर्बेत् सर्बेताम् सर्वेयुः प० सर्बतु/सर्बतात् सर्बताम् सर्बन्तु ह्य० असर्बत् असर्बताम् असर्बन् अ० असीत् असर्बिष्टाम् असर्बिषुः प० ससर्ब ससर्बतुः ससर्बुः आ० सात् सास्ताम् सासुः श्व० सर्बिता सर्बितारौ सर्बितार: भ० सर्बिष्यति सर्बिष्यतः सर्बिष्यन्ति क्रि० असर्बिष्यत् असर्बिष्यताम् असर्बिष्यन्
३६५ सर्ब (स) गतौ। अस्य रूपाणि षर्ब (३६४) वत्।
३६६. रिबु (रिम्ब्) गतौ। व० रिम्बति रिम्बतः रिम्बन्ति रिम्बसि रिम्बथः
रिम्बथ रिम्बामि रिम्बावः रिम्बामः स० रिम्बेत् रिम्बेताम् रिम्बेः
रिम्बेतम् रिम्बेयम् रिम्बेव रिम्बेम प० रिम्बतु/रिम्बतात् रिम्बताम्
रिम्ब/रिम्बतात् रिम्बतम्
रिम्बाणि रिम्बाव रिम्बाम ह्य० अरिम्बत् अरिम्बताम् अरिम्बन्
अरिम्बः अरिम्बतम् अरिम्बत
अरिम्बम् अरिम्बाव अरिम्बाम अ० अरिम्बीत् अरिम्बिष्टाम् अरिम्बिषुः
अरिम्बी: अरिम्बिष्टम् अरिम्बिष्ट
अरिम्बिषम् अरिम्बिष्व अरिम्बिष्म प० रिरिम्ब
रिरिम्बतुः रिरिम्बिथ रिरिम्बथुः
रिरिम्ब रिरिम्ब
रिरिम्बिव रिरिम्बिम आ० रिम्ब्यात् रिम्ब्यास्ताम्.
रिम्ब्यासुः रिम्ब्याः रिम्ब्यास्तम् रिम्ब्यास्त
रिम्ब्यासम् रिम्ब्यास्व रिम्ब्यास्म श्व० रिम्बिता रिम्बितारौ रिम्बितारः रिम्बितासि रिम्बितास्थः
रिम्बितास्थ रिम्बितास्मि रिम्बितास्वः रिम्बितास्मः भ० रिम्बिष्यति रिम्बिष्यतः रिम्बिष्यन्ति
रिम्बिष्यसि रिम्बिष्यथ: रिम्बिष्यथ
रिम्बिष्यामि रिम्बिष्याव: रिम्बिष्यामः क्रि० अरिम्बिष्यत् अरिम्बिष्यताम् अरिम्बिष्यत्
अरिम्बिष्यः अरिम्बिष्यतम् अरिम्बिष्यत अरिम्बिष्यम् अरिम्बिष्याव अरिम्बिष्याम
३६७. रबु (रम्ब्) गतौ। व० रम्बति रम्बत: रम्बन्ति स० रम्बेत् रम्बेताम् रम्बेयुः प० रम्बतु/रम्बतात् रम्बताम् रम्बन्तु ह्य० अरम्बत् अरम्बताम् अरम्बन् अ० अरम्बीत् अरम्बिष्टाम् अरम्बिषुः प० ररम्ब
ररम्बतुः ररम्बुः आ० रम्ब्यात् रम्ब्यास्ताम् रम्ब्यासुः श्व० रम्बिता रम्बितारौ रम्बितार: भ० रम्बिष्यति रम्बिष्यतः रम्बिष्यन्ति क्रि० अरम्बिष्यत् अरम्बिष्यताम् अरम्बिष्यन् | ३६८. कुबु (कुम्ब्) आच्छादने। व० कुम्बति कुम्बत: कुम्बन्ति
कुम्बथ
रिम्बेयुः रिम्बेत
रिम्बन्तु रिम्बत
१. अोपदेशत्वात् सिसर्बयिषति, षोपदेशत्वात् सिषर्वयिषति।
कुम्बसि
कुम्बथ:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org