SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 96 धातुरत्नाकर प्रथम भाग नासुः चर्बेयुः पर्खेताम् पर्बेयुः भ० गर्विष्यति गर्बिष्यतः गर्बिष्यन्ति क्रि० अगर्बिष्यत् अगर्बिष्यताम् अगर्बिष्यन् ३५८. चर्ब (च) गतौ। व० चर्बति चर्बत: चर्बन्ति स० चर्चेत् चर्खेताम् प० चर्बतु/चर्बतात् चर्बताम् चर्बन्तु ह्य० अचर्बत् अचर्बताम् अचर्बन् अ० अचर्बीत् अचर्बिष्टाम् अचर्बिषुः प० चचर्ब चचर्बतुः चचर्बुः आ० चात् चास्ताम् चासुः श्व० चर्बिता चर्बितारौ चर्बितार: भ० चर्बिष्यति चर्बिष्यतः चर्बिष्यन्ति क्रि० अचर्बिष्यत् अचर्बिष्यताम् अचर्बिष्यन् ३५९. तर्ब (त) गतौ। व० तर्बति तर्बत: तर्बन्ति स० त.त् प० तर्बतु/तर्बतात् तर्बताम् ह्य० अतर्बत् अतर्बताम् अतर्बन् अ० अतीत् अतर्बिष्टाम् अतर्बिषुः प० ततर्ब ततर्बतुः . ततर्बुः आ० तात् तास्ताम् तासुः श्व० तर्बिता तर्बितारौ तर्बितार: भ० तर्बिष्यति तर्बिष्यतः तर्बिष्यन्ति क्रि० अतर्बिष्यत् अतर्बिष्यताम अतर्बिष्यन ३६०. नर्ब (नर्ब) गतौ। व० नर्बति नर्बत: नर्बन्ति स० नर्बेत् नर्बेताम् प० नर्बतु/नर्बतात् नर्बताम् ह्य० अनर्बत् अनर्बताम् अनर्बन् अ० अनीत् अनर्बिष्टाम् अनर्बिषुः प० ननर्ब ननर्बतुः ननर्बुः * * * * * * * * तर्खेताम् तर्बेयुः तर्बन्तु आ० नात् नास्ताम् श्व० नर्बिता नर्बितारौ नर्बितार: भ० नर्बिष्यति नर्बिष्यतः नर्बिष्यन्ति क्रि० अनर्बिष्यत् अनर्बिष्यताम् अनर्बिष्यन् ३६१. पर्ब (प) गतौ। व० पर्बति पर्बत: पर्बन्ति स० पर्खेत् प० पर्बतु/पर्बतात् पर्बताम् पर्बन्तु ह्य० अपर्बत् अपर्बताम् अपर्बन् अ० अपर्बीत् अपर्बिष्टाम् अपर्बिषुः प० पपर्ब पपर्बतुः पपर्छः आ० पात् पास्ताम् पासुः श्व० पर्बिता पर्बितारौ पर्बितार: भ० पर्बिष्यति पर्बिष्यतः पर्बिष्यन्ति क्रि० अपर्बिष्यत् अपर्बिष्यताम् अपर्बिष्यन् ३६२. बर्ब (ब) गतौ। व० बर्बति बर्बत: बर्बन्ति स० बर्खेत ब.ताम् बर्बेयुः प० बर्बतु/बर्बतात् बर्बताम् ह्य० अबर्बत् अबर्बताम् अबर्बन् अ० अबर्बीत् अबबिष्टाम अबर्वेिषुः प० बबर्ब बबर्बतुः बबर्बुः आ० बर्ध्यात् बास्ताम् बासुः श्व० बबिता बर्बितारौ बर्बितारः भ० बर्बिष्यति बर्बिष्यतः बर्बिष्यन्ति क्रि० अबर्बिष्यत् अबर्बिष्यताम् अबर्बिष्यन् ३६३. शर्ब (श) गतौ। व० शर्बति शर्बत: शर्बन्ति स० शर्बेत् शर्बेताम् शर्बेयुः प० शर्बतु/शर्बतात् शर्बताम् शर्बन्तु ह्य० अशर्बत् अशर्बताम् । अशर्बन् बर्बन्तु * * * * * * * * नर्वेयुः नर्बन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy