SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १० अनेक जीवापेक्षा अन्तरकालसम्बन्धी प्रज्ञापनासूत्र का आवश्यक पाठ गर्भज पंचेन्द्रिय तिर्यंच और मनुष्य गब्भवक्कतियपंचिदियंतिरिक्वजोणियाणं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? 1 गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता । गमवक्कंतियमणुस्साणं पुच्छा | } गोमा । जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता । देव सामान्य देवगणं भंते केवइयं कालं विरहिया उववारणं पन्नत्ता ? गोयमा ! जहणणं एवं समयं उक्कोसेणं बारस मुहुत्ता | असुरकुमार आदि दस भवनपति देव , असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउवीसं मुहुत्ता । नागकुमाराणं भंते ! केवइयं कालं विरहिया उबवाएणं पन्नत्ता ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउवीसं मुहुत्ता । , एवं सुवन्नकुमाराणं विज्जुकुमाराणं, अग्गिकुमाराणं, वायुकुमाराणं, दीवकुमाराणं, उयहिकुमाराणं, दिशाकुमाराणं, थणियकुमाराणं, जहणेणं एवं समयं, उक्कोसेणं चउवीसं मुहुत्ता । वाणव्यंतर देव 1 वाणमंतराणं पुच्छा | गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउवीसं मुहुत्ता । ( २२५ ) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001899
Book TitlePanchsangraha Part 02
Original Sutra AuthorChandrashi Mahattar
AuthorDevkumar Jain Shastri
PublisherRaghunath Jain Shodh Sansthan Jodhpur
Publication Year1985
Total Pages270
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy