SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ '६२ ] सेतुबन्धम् [ द्वितीय कराणां युयुत्सया निरालम्बे व्योम्नि धावनेन तेजःशालित्वं सुरगजान्विहाय मुखपटदानेन तदपेक्षया दर्पोद्धतत्वं च सूचितम् । केचित्तु 'पूर्वनिपातानियमेनासन्न मेघदत्तमुखपटं निकटवर्तिभिर्मेधैर्दत्ता मुखपटा येन' इति योजयन्ति ॥२२॥ विमला-यहां समुद्र में पूर्ण वृद्धि को प्राप्त विद्रुम के किसलय मरकतमणि की प्रभा पड़ने से हरिद्वर्ण के हो रहे हैं । (मज्जनार्थ) आते हुये ऐरावत आदि सुरगजों के गन्ध से (आकाशमार्ग में आते हुये उन्हें समझकर) ऊपर बाकाश में (युद्धार्थ) जाते हुए जलहस्तियों के मुख पर समुद्र (जलपानार्थ आते हुए) निकटवर्ती मेघों का आवरण-पट लगा दिया करता है। विमर्श-दो गजों के संघर्ष में दर्पोद्धत गज के मुख पर आवरणपट लगा देने की प्रथा है ।।२२।। अथ सर्पादिसंबन्धमाह मणिवाल तोरलाधरप्पहोहा सिनरम्मणिवालअम् । घणवारिन वेलालिङ्गणेण चडुलं महिलङ्घणवारिअम् ॥२३॥ [मणिपालयं तीरलतागृहप्रभावभासितरम्यनृपालयम् । घनवारिदं वेलालिङ्गनेन चटुलं महीलङ्घनबारितम् ॥] मणीन्पान्तीति मणिपाः सर्पा यक्षा वा तेषामालयं गृहम् । यद्वा मणिपालकं मणीनां पालकमित्यर्थः । मणिवालकं वा । मणीन्सं वृणोत्याश्रयत्वेन धार यतीत्यर्थः । 'वल वल्ल संवरणे' इति धातुः । ण्वुलप्रत्ययः । एवं तीरे लतागृहाणां प्रभाभिरवभासिता उपद्रावि(भासि)ता नृपालयाः सौधादयो येन तम् । सौधापेक्षया लतागृहाणामुत्तमत्वादित्यर्थः । एवं घना बहवो वारिदा यत्र तम् । घनेभ्यो वारिदं जलप्रदं वा । मेघानां समुद्रजलग्राहकत्वात् । यद्वा घनवारितं घनर्वारितं वेष्टितम् । अथवा धनवारिकं धनं वारि यत्र तम् । प्राशस्त्ये कन् । एवं वेलालिङ्गनेन वेलातिक्रमेण हेतुना यन्महीलङ्घनं तत्र वारितं निषिद्धम् । मर्यादाशीलत्वात् । महीलङ्घनेच्छुरिति कुतो ज्ञायते तत्राह-चटुलं चञ्चलम् । कल्लोलशालित्वात् । वस्तुतस्तु वेलालिङ्गनेन चटुलं चञ्चलम् । अत एव महीलङ्घने वारितम् । वेलयव निषिद्धप्रसरत्वात् । तथा च सखीरूपाया वेलाया आलिङ्गनेन तरलत्वान्मुख्यनायिकारूपाया मह्या लवनेऽतिक्रम्योपमर्दै वारितमिति समासोक्त्या लभ्यते । अन्यत्रापि सखीसंभोगशीनं नायक नायिका परिहरतीति ध्वनिः ॥२३॥ विमला-समुद्र मणियों के रक्षक (मणिप) सो अथवा यक्षों का आलय है अथवा ('मणिपालक' छायापाठ करने पर) मणियों का पालक है। समुद्र ने अपने तीर पर लतामण्डपों की प्रभा से नृपों के सदनों को अवभासित कर दिया है। यह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy