SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ १८ श्लोकांशाः सिहरालीणमिअङ्क सिहिणा अविज्जन्ते सीओविओअदुक्ख सीमा हिमहिअएण सीहा सहन्ति बन्धं सुअसणारवतुरिया विहि सुग्गीवेण अङ्गो सुद्धसहावेण फुडं सुर असुहद्धम उलिअं सुरगअणिहस्स रद्दणो सुरपहरणघाअसहं सुरबहूण हिअअट्ठि सुरसमर दिट्ठसारो सुरसमरुच्चच्छन्दा सुहसंमाणिअणिद्दो सेलणिअम्बालग्गा सेलहरुव्विआइअ सेलसिलाहआ समुद्दो सेला सिहरसंखोहिअ सेलाइञ्छणपडिआ सेलुद्धरणारोसिअ सेलुम्मूलन संभम सेलेसु सेलतुङ्गा सेलोज्झरेहिं गभणे सेवन्ति तीरबड्ढिअ सेससिर अणघट्टि सोअइ अ णं हुवई सोऊन इन्दइवहं सोऊण समुत्तिणं Jain Education International सेतुबन्धम् संस्कृतरूपा० शिखरालीनमृगाङ्क शिखिना प्रताप्यमाने सीतावियोगदुःखं सीताहितहृदयेन सिंहाः सहन्ते बन्धे श्रुतसंज्ञारवत्वरिताः सुग्रीवस्यापि हृदयं सुग्रीवेण प्रजङ्घः शुद्धस्वभावेन स्फुटं सुरतसुखार्धमुकुलितं सुरगजनिभस्य रवेः सुरप्रहरणघातसहं सुरवधूनां हृदयस्थित सुरसमरदृष्टसारो सुरसमरोच्छन्दा: सुखसंमानितनिद्र शैलनितम्बालग्नाः शैलप्रहारोद्वेदित शैलशिला हताः समुद्रो शैलशिखरसंक्षोभित शैलातिक्रमपतिता: शैलोद्धरणारोषित शैलोन्मूलन संभ्रम शैलेषु शैलतुङ्गा शेल निर्झरैगंगने सेवन्ते तीरवर्धित शेषशिरोरत्नघट्टित शोचति चैनं रघुपति श्रुत्वा इन्द्रजिद्वधं श्रुत्वा समुत्तीर्ण आश्वा० श्लोका० पृष्ठाङ्काः ५ १२ १५ ३ १२ For Private & Personal Use Only १ १३ ૪ १० १० १२ ९ १२ १२ १ ६ १३ ७ ७ ८ ६ ८ ६ १३ १ ९ १ १५ ८ ११ ७५ २३ ९ २२ ४९ ४६ ८१ ६१ ६१ ६३ ४० ५५ ५३ २१ ५५ २६ ६० ४३ ९४ ६६ ६८ ८८ m ३६ ६ १ ९ ४१ ३८ १०४ ३४३ १८४ ५१३ ६३८ ८८ ५२६ ३५ ५८८ १४४ ४२१ ३९५ ५३२ ३५९ ५२८ ५२७ १९ २२० ५६२ २७६ २६५ ३३१ २२९ ३ ७ २३८ ५६७ ४४ ३४२ ३३ ६५० ३३५ www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy