________________
श्लोकानुक्रमणिका
श्लोकांशाः
संस्कृतरूपा०
आश्वा• श्लोका० पृष्ठाङ्काः
२६
६४
२४६
६९
rm""-
४६९
११५
७२
५८४ ६५५
५. २२
३४३
४२८
»
सरिसंकुलं महुमह सरित्संकुलं मधुमथन २ सलिलत्यमिअमहिहरो सलिलास्तमितमहीधरः सलिलदरधोअकुसुमं सलिलदरधौतकुसुमां सव्वङ्गणिमण्णाअ वि सर्वाङ्गनिषण्णाया अपि सव्वस्स अ एस गई सर्वस्व चैषा गतिर्न ११ ससइ विसमुद्धकम्प श्वसिति विषमोर्ध्वकम्पं ससिणिहसतुसारोल्लिम शशिनिघर्षतुषारादित १५ ससिपुरओ पसरिअसं शशिपुरतः प्रसृतकं ९ ससि बिम्बपासनिहसण शशिबिम्बपाश्र्वनिघर्ष ससिमऊहपडिपेल्ल शशिमयूखपरिप्रेरण सहइ पहरेसु दप्पो सहते प्रहारेषु दर्पो सहवढि सहिं विज सहवधितां सखीमिव सहसालोअविरावं सहसालोकविशीणं ११ सहिअपहरं णलेण सोढ़प्रहारं नलेना १३ सहिअम्मि रामविरहे सोढ़े रामविरहे ११ सहिअलहत्याहि मुहं सखीजनहस्तान्मुखं सहिआ रक्खसवसही सोढ़ा राक्षसवसति ११ सहिओ तुज्झ विओमओ सोढ़स्तव वियोगो साअरदसणहित्था सागरदर्शन त्रस्ता साअरलद्धत्थाहं णिमेन्ति सागरलन्धस्थाचं साणलसरणिद्दारिम सानलशरनिर्दारित सास इ विमुक्कमाणो शास्यते विमुक्तमानो साहइ से संतावं
शास्त्यस्य संतापं साहसु ज चिम शाधि यैव प्रथम साहेइ रिउ व जसं साधयति रिपुमिव सिद्धअणो भएण मुञ्चइ सिद्धजनो भयेन मुञ्चति सिप्पिउडमउलिमच्छि शुक्तिपुटमुकुलिताक्षीं सिहराइ गिआइ णहं शिखराणि नीतानि सिहराम भुअसि रेहिं शिखराणां भुजशिरोभिः ६
७० ८५ ११४
४०१ ४२९
७४
१०४
४७५
४०
३०३ १८७
१०३
४८४
४९
६५
२२२ २२३
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org