________________
श्लोकांशाः
केलास दिवसारं केसरिचलणतलाहअ
खणणिच्चलणीसासं
खगपरिअत्तमिइन्दा खणमूलाबढाए णिग्व
बणमेलिआपविद्धो
खवावारिविसंठुल
arifornerst aoriमाधिम्मो
खन्धद्धन्तोवाहि खविण पव्वभणिवहो
खविणो वारणलोओ
खिoणं चावम्मि करं festusअमुणाल खुहिअजल सिठसारो खुहिम मुद्दस्थ मिआ
खुसि मुद्दाहमुहा
खुहिअसमुदुप्पइआ
बुहिम अहिविच्छूटा खोति खुहिअणिहुअं
गअणअलम्मि खेल अणम्मि उअहि गणस्स अ पडिबिम्बं
अणुण्णएण तेण अणे विज्जुणिहाओ अमलिअतमालवणं
गन्धावद्धमहुअरा गमिआ कलम्बवाआ
गम्भीरवणा होए
Jain Education International
श्लोकानुक्रमणिका
संस्कृतरू
कैलास दृष्टसारं केसरिचरणतलाहत
ख
क्षणनिश्चल निःश्वासं
क्षणपरिवृत्तमृगेन्द्राः
क्षणमूलाबद्धया निर्वर्ण्य
क्षणमेलितापविद्धः
क्षणव्यापारिविसंष्ठुल क्षण संहितमेघतटानि
क्षणसम्मानितधर्मो स्कन्धार्धान्तापवाहित क्षपितः पर्वतनिवहो
क्षपितो वानरलोको
खिन्नं चापे करं खण्डितोत्पाटितमृणाला क्षुभितजल शिष्टसारो क्षुभितसमुद्रास्तमिता: क्षुभितमुद्राभिमुखा क्षुभिज समुद्रोत्पतिता क्षुभितोदधिविक्षिप्ता क्षोभयन्ति क्षुभितनिभृत
ग
गगनतले शैलसंघट्ट
गगने उदधिसलिलं
गगनस्येव प्रतिबिम्बं
गगनोन्नतेन तेन
गगने विद्युन्निघातः गजमृदिततमालवनं
गन्धाबद्धमधुकरा गमिताः कदम्बवाताः गम्भीरव्रणाभोगौ
६८७
आश्वा० श्लोका० पृष्ठाङ्काः
७३
२३०
३७
३५८
११
१२
१
७
१४
६
१२
१४
¿
८
३
For Private & Personal Use Only
८
19
८
८
१५
५
६
९
५७
८५
rr
११
६९
८७
२७
५२
२०
१४
१०
३०
२८
४८
५४
५१
१०
१२
४७
५८
२
२१
३२
३६
८५
१५
३
४६४
५४२
३५
२४९
६२६
२३८
५१५
६१९
२९३
२९०
८२
२५
१६०
३०७
२७२
१७२
२.८
२८९
२६४
३१२
४८
६४३
१६२
३५७
३८५.
१५
१९१
www.jainelibrary.org