SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६८६ सेतुबन्धम् श्लोकांशाः संस्कृतरूपा० आश्वा० श्लोका० पृष्ठाङ्काः ४३० ४ ३५ १३१ ४६ १२ ११ ८३ २६ ५४२ ४४९ १५ १२ ९३ ३१ ६७४ ५१७ ५२ कहं वि समुहाणिअङ्क कथमपि संमुखानीता कह इर सकज्जकु ला कथं किल स्वकार्य कह तम्मि वि लाइज्जइ कथं तस्मिन्नपि कह वि ठवेइ दहमुहो कथमपि स्थापयति कह वि ठवेन्ति पवङ्गा कथमपि स्थापयन्ति कह वि पडिबद्धकवओ कथमपि प्रतिबद्ध कह विरहप्पडिऊला कथं विरहप्रतिकूला काअरपडिमुक्कधुरं कातरप्रतिमुक्तधुरं काऊण अ सुरकज्ज कृत्वा च सुरकार्य काऊण ससिअमन्थर कृत्वा श्वसितमन्थर कालन्तरजीअहरं कालान्तरजीवहरं कालन्तरपरिहत्तं कालान्तरपरिभुक्तं काहिइ पिसं समुद्दो करिष्यति प्रियं समुद्रो कि अइराएण इमा किमतिरामेणेयम किं अप्पणा परिअणो किमात्मना परिजनः कि उण दुष्परिअल्ला किं पुनर्दुष्परिकल किं उत्तरउ णिरन्तर किंमुत्तरतु निरन्तर कि एअ त्ति पलत्त किमेतदिति प्रलपितं कि णिहणेमि रणमुहे किं निहन्मि रणमुखे कि ति समाससिअव्वे । किमिति समाश्वसित किं पम्हट म्हि अहं किं प्रस्मृतवानस्म्यहं किं भुअविवरपहोलि किं भुजविवरप्रघूर्णन किं व आणह किं वा न जानीतैतत् किमु जीअन्तीअ तुमे किमु जीवन्त्या त्वया किरणासणि रहुसुए किरणाशनि रघुसुते कीस ममम्मि धरेन्ते किमिति मयि ध्रिय कुम्भस्स पहत्थस्स कुम्भस्य प्रहस्तस्य कुम्भोवग्गणणिवडिअ कुम्भावक्रमणनिपतित कुविएण विज्जुमाली कुपितेन विद्युन्माली कुविओहरिअणिसा कुपितावहृतनिशा के च्चिरमेत्तं व ठिई कियच्चिरमात्रं वा (७ १५ ११ ६ २९ ९५ १२ १२९ १३० १२६ २९४ ४७४ ६४६ ४८। १९५ ४४८ ८३ ४९२ ११ १२० ९१ १५ ६१ ६६० ६६ ५८९ ५७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy