SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका ६८३ श्लोकांशाः आश्वा० श्लोका. पृष्ठाङ्काः - ३२ * इअ वारिअदहवअणो इअ विष्णविअदहमुहो इअ सअलमहिअलक्ख इच्छाइ व धणरिद्धि इन्दइणा विणिवेइअ संस्कृतरूपा० इति वारितदशवदनो इति विज्ञापितदशमुखः इति सकलमहीतलो इच्छयेव धनऋद्धि इन्द्रजिता विनिवेदित ११ ४३ ईसरअभिण्णपाडल ईसामच्छरगरुए ईसिजलपेसिअच्छं ईष द्रजोभिन्नपाटल ईमित्सरगुरुकान् ईषज्जलप्रेक्षिताक्षं ४४३ २ ३६ » १४ ९ ६४५ ७ " उअहिं अलङ्घणिज्ज उअहिस्स जसेण जसं उइअमिअङ्क च णहं उक्करिसन्तस्स करे उक्खअगिरिविवरो उक्खअणिसुद्धसेलो उक्खअदुमं व सेलं उक्खअभुअंगरअणं उक्खित्तमहावत्ता उक्खित्तविमुक्काई उक्खिपन्तणिराआ उक्खिप्पन्ति जं दिसासु उग्गाहिइ राम तुम उच्छलिओअहिभरिए उसु मुएसु सोरं उण्णामिमिव णहं उत्तचिअदुमणिवहा उत्तिण्णा अ पवङ्गा उत्थद्धि अदुमणिवहा उत्थम्भिअमअरहरो उद्धप्फुडिअणइमुहा उदधिमलङ्घनीयं उदधेर्यशसा यशो उदितमृगाक्षं च नभो उत्कर्षतः करे उत्खात गिरिविवरा उत्खातनिपातितशैलो उत्खात द्रुममिव शैलं उत्खातभुजङ्गरत्नं उत्क्षिप्तमहावर्ता उत्क्षिप्त विमुक्तानि उत्क्षिप्यमाणनिरा उत्क्षिप्यन्ते यद्दिशा उद्गास्यति राम त्वां उच्छलितोदधिभृता उत्तिष्ठ मुञ्च शोकं उन्नामित मिव नभो उत्तम्भितद्रुमनिवहा उत्तीर्णाश्च प्लवङ्गाः उत्थापितद्रुमनिवहाः उत्तम्भितमकरगृहो ऊर्ध्वस्फुटितनदीमुखा १२६२ २१९ ॥ ११ १२४ ० M " " " . ३०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy