SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ६८२ श्लोकांशाः आलोइए विसण्णा आलोएइ अ विञ्झं आवत्तन्तरवलिआ आवत्तभमिरमहिहर आवत्तमण्डलोअर आवत्तविवरभमिरो narrari चिअ आवेअसमुक्खित्तं तो आसण्णजज्जविमणं आसण्णम्मि पविरलं आसीवसमणि अम्बा आहासइ अ णिसिअरे आहासइ अरहुवई आहासइ सुग्गीवो आहि समराअमणा इअ अज्जं चेअ मए sr अस्थिर सामत्थे इ खोहन्ति वंगा इअ जाहे णिवडन्ता इअ जाहे भणन्तं इअ जा समरसभो इअ लवअणहरिसिअं इअ णिअमिअसुग्गीचो इतं समपsिहत्थं इअ ताण तं विअम्भइ इअ दारकअत्थम्भं इअ दाविअपाआलं इअ पडिसारिअचन्दे अपहसिअ असरे इअ रामपेम्मकित्तण इअ वम्महजग्गाविअ Jain Education International सेतुबन्धम् संस्कृतरूपा० आलोकिते विषण्णो आलोकते च विन्ध्यं आवर्तान्तरवलिता आवर्त भ्रमणशील आवर्तमण्डलोदर आवर्तविवर भ्रमणशीलो आपातभयङ्करमेव न आवेगसमुत्क्षिप्तं ततो आसन्न युद्धविमनसं आसन्ने प्रविरलं आशीविषमण्याताम्रा आभाषते च निशिचरा आभाषते च रघुपति आभाषते सुग्रीवो आहितसमरागमना इ इत्यद्यैव मया निहते इत्यस्थिर सामर्थ्य इति क्षोभयन्ति प्लवङ्गाः इति यदा निपतन्तः इति यदा प्रभण्यमानं इति यावत्समरसतृष्णः इति नलवचन हर्षितं इति नियमितसुग्रीवो इति तत्सम प्रतिहस्तं इति तेषां (तयोर्वा) तद्वि इति द्वारकृतस्तम्भं इति दर्शितपातालं इति प्रतिसारितचन्द्रे इति प्रहसितकुमुदसरसि इति रामप्रेमकीर्तन इति मन्मथजागरित आश्वा० श्लोका० पृष्ठाङ्काः ११ ५३ ४६२ १ ५४ ४० १३ ६६. ७ ६८ ७ ६६ ६६ ७५ ७२ For Private & Personal Use Only ५ ११ ११ ११ १० ७ ११ १५ ३ १४ ३ 6. ८ ३ १२ ८ ४ १३ १३ १९ ५ ११ १ ११ १० ४६ २६ ३८ ३४ Tr २ 9 ५५ ५३ w ६४ १ ५१ ६८ २७ ३७ ६२ ܕܕ ६३ ८० ३४ १३३ ५६ ५८१ २०१ २८१ १७६ ४७२ ४७१ ४६० જન્મ २६३ ४५३ ६७२ 199 ८७ ६२१ १.६ २७६ २८४ १०५ ५३४ २६७ १३२ ५६३ ५५९ ५४६ १८६ ४३५ ७ ४६८ ४१६ www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy