________________
६८२
श्लोकांशाः
आलोइए विसण्णा आलोएइ अ विञ्झं
आवत्तन्तरवलिआ
आवत्तभमिरमहिहर आवत्तमण्डलोअर
आवत्तविवरभमिरो
narrari चिअ आवेअसमुक्खित्तं तो
आसण्णजज्जविमणं
आसण्णम्मि पविरलं
आसीवसमणि अम्बा
आहासइ अ णिसिअरे
आहासइ अरहुवई
आहासइ सुग्गीवो
आहि समराअमणा
इअ अज्जं चेअ मए
sr अस्थिर सामत्थे इ खोहन्ति वंगा इअ जाहे णिवडन्ता इअ जाहे भणन्तं
इअ जा समरसभो
इअ लवअणहरिसिअं इअ णिअमिअसुग्गीचो इतं समपsिहत्थं इअ ताण तं विअम्भइ
इअ दारकअत्थम्भं
इअ दाविअपाआलं
इअ पडिसारिअचन्दे
अपहसिअ असरे इअ रामपेम्मकित्तण
इअ वम्महजग्गाविअ
Jain Education International
सेतुबन्धम्
संस्कृतरूपा०
आलोकिते विषण्णो
आलोकते च विन्ध्यं
आवर्तान्तरवलिता
आवर्त भ्रमणशील आवर्तमण्डलोदर
आवर्तविवर भ्रमणशीलो
आपातभयङ्करमेव न आवेगसमुत्क्षिप्तं ततो आसन्न युद्धविमनसं
आसन्ने प्रविरलं आशीविषमण्याताम्रा
आभाषते च निशिचरा
आभाषते च रघुपति आभाषते सुग्रीवो
आहितसमरागमना
इ
इत्यद्यैव मया निहते इत्यस्थिर सामर्थ्य इति क्षोभयन्ति प्लवङ्गाः इति यदा निपतन्तः इति यदा प्रभण्यमानं इति यावत्समरसतृष्णः इति नलवचन हर्षितं इति नियमितसुग्रीवो
इति तत्सम प्रतिहस्तं
इति तेषां (तयोर्वा) तद्वि
इति द्वारकृतस्तम्भं
इति दर्शितपातालं
इति प्रतिसारितचन्द्रे इति प्रहसितकुमुदसरसि
इति रामप्रेमकीर्तन
इति मन्मथजागरित
आश्वा० श्लोका० पृष्ठाङ्काः
११
५३
४६२
१
५४
४०
१३
६६.
७
६८
७
६६
६६
७५
७२
For Private & Personal Use Only
५
११
११
११
१०
७
११
१५
३
१४
३
6.
८
३
१२
८
४
१३
१३
१९
५
११
१
११
१०
४६
२६
३८
३४
Tr
२
9
५५
५३
w
६४
१
५१
६८
२७
३७
६२
ܕܕ
६३
८०
३४
१३३
५६
५८१
२०१
२८१
१७६
४७२
४७१
४६०
જન્મ
२६३
४५३
६७२
199
८७
६२१
१.६
२७६
२८४
१०५
५३४
२६७
१३२
५६३
५५९
५४६
१८६
४३५
७
४६८
४१६
www.jainelibrary.org