SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६६७ विमला-राम ने ज्यों ही शर-सन्धान किया, तत्काल ही राजलक्ष्मी ( भयभीत होकर ) विभीषण के आश्रित होने का उपक्रम करने लगी एवं रावणविनाशसूचक सीता का वाम नेत्र फड़कने लगा ॥७६॥ अथ रावणरयापशकुनमाहवामं णिसिमरणअणं रहुवइणो दाहिणं च फन्दइ णप्रणम् । बन्धुवहरज्जपिसुणं पप्फुरइ विहीसणस्स लोअणजअलम् ॥७७॥ [वामं निशिचरनयनं रघुपतेर्दक्षिणं च स्पन्दते नयनम् । बन्धुवधराज्यपिशुनं प्रस्फुरति विभीषणस्य लोचनयुगलम् ॥] .. निशिचरस्यास्य रावणस्य वामं नयनं स्पन्दते । मरणसूचकत्वात् । रघुपतेश्च दक्षिणं नयनं स्पन्दते। अभीष्टभार्यालाभकथकत्वात् । विभीषणस्य लोचनयुगलं प्रस्फुरति वेपते । रावणरूपबन्धुवधानिष्टसूचकत्वेन वामम्, निजराज्यलाभरूपाभीष्टसूचकत्वेन दक्षिणमित्यर्थः ॥७७॥ विमला-रावण का ( मरण सूचक ) वामनेत्र और राम का ( भार्यालाभसूचक ) दाहिना नेत्र फड़क उठा एवं विभीषण के बन्धुवध और राज्य-प्राप्ति के सूचक बायां और दायाँ-दोनों नेत्र फड़क उठे ।।७७॥ अथ रामस्य धनुराकर्षणमाहवच्छभरन्तुच्छङ्ग संधिअवाणे घणुम्मि कड्ढिज्जन्ते। रामसरपत्तणेहि व उप्पुसिआ सुरवहूण बाहत्थबआ ॥७॥ [ वक्षोभ्रियमाणोत्सङ्गे संहितबाणे धनुषि कृष्यमाणे । रामशरपत्रणैरिव उत्प्रोञ्छिताः सुरवधूनां बाष्पस्तबकाः ॥] वक्षसा हृदयेन भ्रियमाणः पूर्यमाण उत्सङ्गो यस्य । इत्याकर्णकृष्टत्वं चापस्य, हृदयस्योत्साहोत्फुल्लत्वं च । हृदयं परिपूर्य प्रहारः कृत इति लोकप्रसिद्धिरप्युक्ता । तादृशे संहितबाणे धनुषि कृष्यमाणे सति । रामेणेत्यर्थात् । सुरवधूनां बाष्पस्तबका रामशरस्य पत्रणं पुङ्खवर्तिपक्षास्तैरिव उत्प्रोञ्छिता मार्जिताः। रामशराकर्षणसमकालमेव सुरबन्दीनामानन्दाश्रुप्रमार्जनं जातमित्यस्य संहितरामशरपक्षप्रोञ्छनहेतुकत्वमुत्प्रेक्षितम् । अन्यत्रापि अश्रु वस्त्रादिश्लक्ष्णद्रव्येण प्रोञ्छयत इति ध्वनिः ॥७॥ विमला-राम ने बाण चढ़ाकर धनुष को इतना खींचा कि वक्ष से अङ्क पूरित हो गया। उस समय सुरवधुओं के आँसू को मानों राम के बाण के पुच्छभाग में लगे हुये पंखों ने पोंछ दिया ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy