SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६५१ अथ पुनरपि रावणप्रयाणमाहणोसेसणिह अबन्धू तो सो एक्को वि बहुभुआदुप्पेच्छों । भीषणमुहसंघाओ रक्खसलोओ व्व णिग्गओ दहवअणो॥४०॥ [ निःशेषनिहतबन्धुस्ततः स एकोऽपि बहुभुजादुष्प्रेक्ष्यः । भीषणमुखसंघातो राक्षसलोक इव निर्गतो दशवदनः ॥] ततो रोषविषादानन्तरं निःशेषं निहतो बन्धुर्यस्य स हतसकलराक्षसतया एकोऽप्यसहायोऽपि दशवदनो राक्षसलोक इव राक्षसपुञ्ज इव निर्गतो रणायेत्यर्थात् । पुजवे हेतुमाह-कीदृक् । बह्वीभिर्भुजाभिर्दुष्प्रेक्ष्यः । एवम्-भीषणो भयानको मुखानां समूहो यस्य तथा। तथा च द्विभुजैकमुखत्वेन प्रसिद्धलोकवलक्षण्याद्रोषादुत्फुल्लतया विंशतावपि बाहुषु दशस्वपि मुखेषु कोटिकोटिबुद्धिर्भवतीत्युत्प्रेक्षा मत्यंलोकादिवद्राक्षसलोकः ॥४०॥ विमला-सकल राक्षसों के मारे जाने पर असहाय होकर भी राषण युद्ध के लिये चला। भयानक मुखसमूह तथा बीस भुजाएं रोष से उत्फुल्ल होने के कारण सहस्रों की संख्या में प्रतीत हुई, अतएव मानों वह एक ही रावण राक्षसों का लोक था इसलिए उसकी ओर देखना भी कठिन हो गया ॥४०॥ भयामुष्य रथारोहणमाह-- गरि अ पवणपणोल्लिअकसणपलामावरन्धआरिअसूरम् । परिणअमत्तेराव गमअपब्वालिमतुरंगकेसरभारम् ॥४१॥ चक्कमलमइलिओअरधअवस्पुसिअससिविम्वपच्छिमभाअम् । ... घणअगाभगुग्गअसिहिजालालखिरं रहं प्रारूढो ॥४२॥ (जुग्गअम् ) [ अनन्तरं च पवनप्रणोदितकृष्णपताकादरान्धकारितसूरम् । परिणतमत्तैरावणमदप्लाविततुरङ्गकेसरभारम् चक्रमलमलिनितोदरध्वजपटप्रोञ्छितशशिबिम्बपश्चिमभागम् । धनदगदाभङ्गोद्गतशिखिज्वालाकलुषितं रथमारूढः ॥] (युग्मकम् ) निर्गमनानन्तरं स रथमारूढ इत्युत्तरस्कन्धकेन संदानितकम् । किंभूतम् । पवनेन प्रणोदिताश्चालिता याः कृष्णपताकास्ताभिरन्धकारितोऽन्धकारविशिष्ट इव कृतः सूरो येन तम् । पवनोत्थापितत्वेन पताका एव सूर्यबिम्बलग्नाः श्यामतया सूर्योऽप्यन्धकारालिङ्गित इति बुद्धि जनयन्तीति भावः । अत एवोत्पातादयोऽत्र सूचिताः । नीलपताकानां बाहुल्येन सूर्यस्य छन्नतया रविरप्यन्धकारच्छन्न इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy