SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६३२] ... सेतुबन्धम् [ चतुर्दश अथ नीलेन प्रहस्तधनुर्ग्रहणमाह णवरि अ गणद्धन्ते ओवडणविसत्तधणुणिअत्तस्थिमिओ। तह धरिओ विअ दीसइ पढमविमुक्केहि सरसमूहेहि कई ॥८॥ [अनन्तरं च गगनार्धान्तेऽवपतनाक्षिप्तधनुनिवृत्तस्तिमितः । तथा धृत इव दृश्यते प्रथमविमुक्तैः शरसमूहैः कपिः ॥] कपिर्नीलः प्रहस्तेन प्रथमं विमुक्त : शरसमूहैस्तथा धृत इव दृश्यते। किंभूतः । गगनस्यार्धान्ते उपर्येकदेशेऽवपतनेनोधिोगमनेनाक्षिप्तमतिक्रम्य गृहीतं धनुर्येन तथाभूतः सन्निवृत्तो यत एवावपतितस्तत्रैव गतः सन् स्तिमितः स्थिरीभूतः । तथा च -- प्रथम प्रहस्तेन शरा विमुक्तास्तदुत्तरमवपत्य प्रहस्तधनुर्गहीत्वा निवृत्य पूर्वस्थान स्थितो नीलः स्तिमितोऽपि शरैः पृष्ठगामिभिधुत इव लक्षितो न तु धृत इत्यवफालोत्फालयोः क्षिप्रता सूचिता ॥८॥ विमला-कपि ( नील ) गगन के एक देश में स्थित था, त्यों ही प्रहस्त ने अपने बाण छोड़े, किन्तु इतने में ही नील नीचे आकर अतिक्रान्त कर उसका धनुष लेकर पुनः उछल कर अपने पूर्व स्थान पर जाकर निश्चल हो गया। तब कहीं प्रहस्त के वे बाण उसका अनुगमन करते हुए उस तक पहुँच सके, अतएव वह उन बाणों से धर लिया गया-सा दिखाई पड़ा ( जबकि वस्तुतः धरा नहीं गया था ) ।।८।। अथ प्रहस्तस्य मुसलक्षेपमाह अह णिसिअरेण मुसलं णोलस्स ललाटवट्टपच्चुप्फलिप्रम् । मज्झम्मि धरेन्तरवं समुहागअतुरिअवञ्चिअं पडिवण्णम् ॥१॥ [ अथ निशिचरेण मुसलं नीलस्य ललाटपट्टप्रत्युत्फलितम् । मध्ये ध्रियमाणरवं संमुखागतत्वरितवञ्चितं प्रतिपन्नम् ॥] अथ धनुःशून्यतानन्तरं निशिचरेण स्वेनैव क्षिप्तं मुसलं नीलस्य ललाटपट्टात्प्रत्युत्फलितं यत एव गतं तत्रैवागतं सन् मध्ये प्रतिपन्नम् । हस्तेनोत्प्लुत्य गृहीतमित्यर्थः । घ्रियमाणरवं ससिंहनादं यथा स्यात् । कीदृशम् । संमुखागतं त्वरितमेव वञ्चितम् । ललाटभेदनाभावात् । तथा च-प्रत्युत्फलेनोत्कर्षेण प्रहारललाटयोढियं प्रकर्षः। यद्वा-मध्ये स्वयमुत्प्लुत्य पुरो गत्वा मध्यवर्मनि धतमिति प्रथमजातमुसलोच्छलनादपि प्रहस्तोत्फालस्य शीघ्रत्वमित्याशयः ॥१॥ विमला-धनुषरहित होने पर निशिचर ( प्रहस्त ) ने नील की ओर मुसल १. 'कीदृशम्' इति पदं 'ध्रियमाणरवम्' इत्यतः प्राग्भवेत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy