SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् ६२७ 1 दुध्यमानो जीवनिर्गमस्तेन हेतुना वक्षोभ्यन्तरे भ्रमन् सिंहनिनादो यस्य तम् प्राणावस्थित्या सिंहनादो घूर्णतीत्यर्थः । पुनः किभूतम् । गलामोटने सति क्षणं व्यापारिणी प्रतिक्रियानिमित्तं हनूमत्करादिनिर्मोचनाय कृतप्रयत्नौ सन्तो विसंष्ठुलो बिह्वली । अत एव गलत्प्रहरणो पतदस्त्री सन्तौ प्रलम्बितावुभयहस्तौ यस्य तम् । निर्याणपीडया करयोरवशीभावेन पतदस्त्रत्वं लम्बमानत्वं चेत्यर्थः ।। ६८-६६ ।। विमला -- तदनन्तर हनुमान् ने दीर्घ वामबाहु से धूम्राक्ष को आवेष्टित कर करतल से गला पकड़ लिया, अतएव साँस बन्द हो जाने से उसका सिंहनाद वक्ष के भीतर ही घुमड़ता रह गया। उसके दोनों हाथों ने हनुमान् के हाथ को छोड़ाने के लिये थोड़ी देर प्रयत्न अवश्य किया, किन्तु वे भी ( मृत्युपीडा से ) विह्वल हो अधोमुख लटक गये और गृहीत अस्त्र गिर गये । अन्तत: धूम्राक्ष ऊपर की ओर उठा और मर गया ।।६८-६६ ।। अथाकम्पन प्रयाणमाह अह पडिए धुम्मक्खे हअसेसम्मि अ गए जिसाअरसेण्णे । दहमुहसमुहाणत्तं जिन्तं पेच्छइ अकम्पणं पवणसुप्रो ||७० ॥ [ अथ पतिते धूम्राक्षे हतशेषे च गते निशाचरसैन्ये । दशमुखसंमुखाज्ञतं निर्यन्तं प्रेक्षतेऽकम्पनं पवनसुतः ॥ ] अथ पूर्वोक्तप्रकारानन्तरं धूम्राक्षे पतिते निशाचरसैन्ये च हतशेषे हतावशिष्टे स्वल्पे सति दशमुखेन संमुखे आज्ञप्तम् । युद्धायेत्यर्थात् । निर्यन्तं लङ्कातो बहिर्भवन्तमकम्पनं नाम रावणपुत्रं पवनसुतः प्रेक्षते, न तु प्रसह्यातिक्रामति । तथा सति निकटवर्तिनीं लङ्कामेव प्रविशेदित्याशयः ॥ ७० ॥ विमला - जब धूम्राक्ष मारा गया और मारने से बचे हुये थोड़े-से राक्षस रह गये तब रावण ने सामने अकम्पननामक अपने पुत्र को लड़ने की आज्ञा दी और उसे लङ्का से निकलते हुये, हनुमान् ने देखा ॥ ७० ॥ अथाकम्पनपतन माह तं पि विष्णोरस्थलवी सत्यो हरिअणि ट्ठिभाउहणिवहम् । श्रोसुम्भइ हणुमन्तो एक्केक्कक्खु डिप्रविष्वण्णव अवम् ॥७१।। [ तमपि वितीर्णोरःस्थल विश्वस्तावहुतनिष्ठितायुधनिवहम् । हनूमाने खण्डितविप्रकीर्णावयवम् ॥ ] अवपातयति तमपि । निकटागतमित्यर्थात् । हनूमानवपातयति । अकम्पनं मारयामासेत्यर्थः । किंभूतम् । वितीर्णं प्रहारायाग्रे कृत्वा दत्तं यदुरः स्थलम् । हनूमतेत्यर्थात् । तत्र विश्वस्तमक्षोभं यथा स्यादेवमवहृतः पातितः । अकम्पनेनेत्यर्थात् । अत एव Jain Education International -- For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy