SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५६२] सेतुबन्धम् [त्रयोदशः [निपतन्ति कुसुमनिर्भरमिलितवलद्विटपोपगूढमधुकराः । विकीर्णफललघवो धुतमध्योत्खण्डितपल्लवा द्रुमनिवहाः ॥ ] द्रमाणां निवहा निपतन्ति । मेघनादोपरीत्यर्थात् । कीदृशाः । कुसुमै निर्भरा व्याप्ताः अथ मिलिता मूलभागमन कृत्वाक्षेपणात्परस्परं संबद्धाः, अत एव वलन्तो वक्रीभवन्तो ये विटपास्तेषूपगूढाः पृथक्पतन भिया मिश्रीभूय स्थिता मधुकरा येषु ते । एवम्-विकीर्णं रितस्ततः फललघवः । विकीर्णफलाः सन्तो लघव इति वा । एवम्-धुताः सन्तो मध्ये अन्तरा देशे उत्खण्डिता: पल्लवा येषां ते । इन्द्रजित्पर्यन्तं सफलपल्लवा न गच्छन्तीत्यर्थः ।।८।। विमला-मेघनाद के ऊपर वृक्षों के समूह गिरते थे, जो कुसुम से व्याप्त थे तथा ( मूलभाग को आगे कर डाले जाने से ) जिनकी शाखायें परस्पर मिलकर वक्र हो रही थीं, अतएव ( गिरने के भय से ) भौंरे उन पर एक में सटे हुये थे, फलों के टूट कर बिखर जाने से जो ( वृक्ष ) हल्के हो गये थे तथा मध्यवर्ती रिक्त प्रदेश में झकझोर से झड़कर उनके पल्लव नीचे जमा हो गये थे ।।६।। वालितणअंण पावइ गअणे गुप्पइ दुमेहि सरसंघाओ। छिज्जन्ति अद्धवत्थे एन्ता दहमुहसुअंण लवन्ति दुमा ॥१०॥ [ वालितनयं न प्राप्नोति गगने गोप्यते द्रुमैः शरसंघातः । छिद्यन्तेऽर्धपथे आयान्तो दशमुखसुतं न लवन्ते द्रुमाः ॥] मेघनादस्य शरसंघातो वालितनयं न प्राप्नोति । तावद्रं न गच्छतीत्यर्थः । किंतु गगनेऽन्तर इवाङ्गदक्षिप्तैर्दु मैर्गोप्यते तिरोधीयते व्याकुलीभवति वा । अत एव तेऽपि द्रुमा दशमुखसुतं न लवन्ते । तावत्पर्यन्तं न गच्छन्ति । किंतु आयान्तः सन्तोऽर्धपथ एव विच्छिद्यन्ते । तैरेव शररित्यर्थात् । तथा च द्वयोरपि तुल्य क्रियत्वमुक्तम् ॥१०॥ विमला-इन्द्रजित् के बाण वालितनय ( अङ्गद) तक पहुँच नहीं पाते थे, क्योंकि अङ्गद द्वारा डाले गये वृक्षों से वे आकाश में ही तिरोहित हो जाते थे, साथ ही इधर अङ्गद के वृक्ष भी (इन्द्रजित के उन्हीं बाणों से) इन्द्रजित् की ओर आते हुये, आधे मार्ग में ही खण्ड-खण्ड हो जाते थे और इन्द्रजित् तक नहीं पहुँच पाते थे ॥१०॥ विक्खित्तलोद्धकुसुमं सरदलि उद्धाअमाणचन्दणगन्धम् । उद्घअमन्दाररअं सरसलवङ्गन्दलगम्भि होइ णहम् ॥६॥ [ विक्षिप्तलोध्रकुसुमं शरदलितोयिमानचन्दनगन्धम् । उद्ध तमन्दाररजः सरसलवङ्गदलभितं भवति नभः ॥] नभो भवति । कीदृशम् । विक्षिप्तानि लोध्रस्य कुसुमानि यत्र । एवम्-इन्द्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy