SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ रामसेतुप्रदीप - विमलासमन्वितम् आश्वास: ] अथ मेघनादाङ्गदयोर्द्वादशभिस्तदाह श्रह गेहइ इभूमि इन्दइवालितणआण रणसोडीरम् । हिएकमेक्कपरिअण सहस्थ पडिवण्णसंसअतुला रोहम् ॥८७॥ [ अथ गृह्णात्यतिभूमिमिन्द्रजिद्वालितनययो रणशौण्डीर्यम् । निहतै के परिजन स्वहस्तप्रतिपन्नसंशय तुलारोहम " ] [ ५६१ अथ जम्बुमालिबधानन्तरमिन्द्रजिदङ्गदयो रणे शौण्डीर्य महंकारचातुर्यं वातिभूमिमुत्कर्षकाष्ठां गृह्णाति । द्वयोरपि तुल्यबलत्वात्तुल्यं वर्धते इत्यर्थः । कीदृशम् । निहता एकैकस्य परस्परस्य । एकैके वा तयोरेव ये परिजनास्तैर्हेतुभूतेः स्वहस्तेन स्वकृत्या प्रतिपन्नः स्वीकृत: संशयरूपतुलायामारोह आरोहणं यस्मात् । ताभ्यामेवेत्यर्थात् । तादृशम् । परस्परकृत्या परस्परपरिजनक्षयं दृष्ट्वा अनयोः को जयेदेवंरूपः संशयो रणशौण्डीर्यादिति भावः । कस्य शौण्डीर्यं महदिति संशयविषयत्वं शौण्डीर्यस्यैवेति केचित् । निहता एकैकपरिजना यस्मात्तथाभूतं च तत् स्वहस्तेत्यादिक्रमेण कर्मधारयो वा ॥ ८७॥ विमला - हनुमान् के द्वारा जम्बुमाली का वध होने के अनन्तर इन्द्रजित् ( रावणपुत्र ) और अङ्गद का रणकौशल उत्कर्ष की चरमसीमा पर पहुँच गया । दोनों ने एक-दूसरे के परिजनों का संहार कर अपनी कृति से संशय की तुला पर चढ़ना स्वीकार किया- दोनों में कौन जीतेगा, यह संशयास्पद हो गया ॥ ८७॥ बाणन्धआरिअदिसं धणुमण्डलपरिगअं विसेसेइ परम् । आलोइ उक्ख आणि अमुक्क पडतेहि गिरिसहस्से हि कई ||८८ || [ बाणान्धकारितदिशं धनुर्मण्डलपरिगतं विशेषयति परम् । आलोकितोत्खातानीतमुक्तपतगिरिसहस्र: कपिः ॥ ] कपिरङ्गदः परमिन्द्रजितं प्रथममालोकितैरथोत्खातैरथानीतै रथ मुक्त रथ पतद्धिगिरिसहस्रं विशेषयत्यतिक्रामति । स्वापेक्षया न्यूनं करोतीति वा । यद्वा आलोकितादिक्रियाणां युगपद्वृत्त्या क्षिप्रकारित्वमुक्तम् । परं किंभूतम् । बाणैराच्छादितत्वेनान्धकारिता दिशो येन तम् । नत्वङ्गदाच्छादक मित्याशयः । एवम् - धनुर्मण्डलेन परिगतं मण्डलाकारेण धनुषा संगतमित्यर्थः ॥ ८८ ॥ Jain Education International विमला - मण्डलाकार धनुष से युक्त मेघनाद बाणों से दिशाओं को आच्छादित कर अन्धकारमय बना देता था तो अङ्गद एक ही क्षण देखे गये, उखाड़े गये, लाये गये, डाले गये, गिरते हुए सहस्रों पर्वतों से अतिक्रान्त कर देते थे ||55|| विडन्ति कुसुमम्भिर मिलिम्रवलन्तविडवोवऊढमहुमरा । विवइण्ण फललहुआ धुतमज्झक्खुडिमपल्लवा दुमणिवहा ॥८६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy