SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [५८५ विमला-वानरों के द्वारा राक्षसों के मानभङ्ग का यह प्रथम अवसर उपस्थित किया गया था, कभी उनका अहङ्कार खण्डित नहीं हुआ था। अतएव ( यह पलायन असह्य होने से ) निशाचर पुनः युद्ध के लिये घूम पड़े। उनके घूम पड़ने से ही यह ज्ञात हुआ कि वे बिल्कुल ही भय नहीं खाते ।।७३।। अथ चतुर्भिः कुलकेन पलायनमेवैषामाह तह वि अ दरपरिवत्तिभचक्कल इज्जन्तगरुअचक्करहवहम् । विस्थक्कन्तपहाविअसमत्थसंठावणाविढ़त्तरणजसम् ॥७४॥ याणरपरंमुहोणामिअद्धमोडिलिलाडवाणसिअरम् । परसेण्णकल अलाहित्थपडिणिअत्तन्तगअविओलारोहम् ॥७ ॥ चलवाणराणधाविअवालधरिज्जन्तणिच्चलट् ठिअतुरअम् । णिहभडपडिअसारहिपवङ्गर्भसिमतुरङ्गहोरन्तरहम् ॥७६॥ धारामगणिवाइअबलपडिहअविरलबाणपिनअमग्गम् । भग्गं गलन्तपहरणसुण्ण इअोहप्रभु मिसाअरसेण्णम् ॥७७॥ ( 'अन्त्यकुलअम् ) [ तथापि च दरपरिवर्तितचक्रायमाणगुरुकचक्ररथपथम् । वितिष्ठमानप्रधावितसमर्थसंस्थापनार्जितरणयशः वानरपराङ्मुखावनामितार्धमोटितललाटपट्टनिशिचरम् । परसैन्यकलकलोद्विग्नप्रतिनिवर्तमानगजविलोलारोहम् ॥ चलवानरानुधावितवालध्रियमाणनिश्चलस्थिततुरगम् । निहतभटपतितसारथिप्लवङ्गभीषिततुरङ्गह्रियमाणरथम् ।। धारामार्गनिपातितबलप्रतिहतविरलवानरोन्नीतमार्गम् । भग्नं गलत्प्रहरणशून्यीकृतोभयभुजं निशाचरसैन्यम् ॥ ] (अन्त्यकुलकम् ) यद्यपि युद्धाय साकाङ्क्ष तथापि निशाचरसैन्यं भग्नमित्य ग्रिमचतुर्थेनान्वयः । कपीनामुग्रतया पलायितमित्यर्थः । दरपरिवर्तितः किंचिद् भ्रामितोऽत एव चक्रायमाणश्चक्राकृतिर्गुरुकचक्रस्य रथस्य पन्था यत्र । परावृत्त्यै रथभ्रामणे तिर्यक् चलिततच्चकोल्लिखितः पन्था अपि चक्राकृतिरभूदित्यर्थः । अत एव घर्षणसंपादकत्वेन गुरुकेति चक्र विशेषणमिति वयम् । संप्रदायस्तु-'दरपरिवर्तितान्यत एव चक्रायमाणानि गुरूणि चक्राणि येषां तादृशानां रथानां पन्था यत्र' इत्याह । एवं वितिष्ठमानयुद्धार्थमवस्थितैः, अथ च पलायितानां परावर्तनाय प्रधावितरितस्ततो गच्छद्भिः १. अयं पाठः सटीकपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy