SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५७२] सेतुबन्धम् [ त्रयोदश धारेन्ति जसरस धुरं एन्तं ण सहन्ति विक्कमस्स परिहवम् । रोसस्स करेन्ति धिहं माणं व ढन्ति साहसस्स समत्था ॥४६॥ [धारयन्ति यशसो धुरामायान्तं न सहन्ते विक्रमस्य परिभवम् । रोषस्य कुर्वन्ति धृति मानं वर्धयन्ति साहसस्य समर्थाः ॥] समर्था यशसो धुरां धारयन्ति । परानतिक्रम्य यशो निर्वाहयन्तीत्यर्थः । आयान्तं संभाव्यमानं विक्रमस्य परिभवं न सहन्ते । दुष्करयुद्धेनापि विक्रम रक्षन्तीत्यर्थः । एवम्-रोषस्य धति धारणं कुर्वन्ति । अत एव साहसस्य प्राणान'पेक्षकर्मणो मानं परिमाणं वर्धयन्ति । यशोविक्रमयो रक्षाय रुष्ट वा साहसमपि कुर्वन्तीत्यर्थः ॥४६॥ विमला-समर्थ ( वीर ) शत्रुओं को अतिक्रान्त कर यश निभा रहे थे, आने वाले विक्रम के पराभव को सह न सकने के कारण घोर युद्ध कर विक्रम की रक्षा करते थे तथा रोष धारण कर साहम का परिमाण बढ़ा रहे थे ॥४६॥ पहरासाइअहरिसं खणमुच्छागलिमरणमणोरहसोक्खम् । जीअविढन्तच्छरसं सिरपरिवत्तिअजसं विअम्भ समरम् ॥४७॥ [प्रहारासादितहर्षः क्षणमूर्ध्वगलितरणमनोरथसौख्यम् । जीवार्जिताप्सराः शिरःपरिवर्तितयशा विजृम्भते समरः ।।] प्रहारेण प्रहारं दत्त्वा आसादितो हर्षो यत्र । परप्रहारेण वा। एवम् -क्षणं "परप्रहारात् मूर्च्छया गलितं रणाभिलाषसौख्यं यत्र । केवलं मूर्छासमये सङ्ग्रामसुखं न जायत इत्यर्थः । एवम्-जीवेनाजिता जीवं दत्त्वा लब्धा अप्सरसो यत्र । शोर्यात् । तथा-शिरसा परिवर्तितानि शिरो दत्त्वा गृहीतानि यशांसि यत्र । एवंभूतः समरो विज़म्भते वर्धते । सर्व क्रियाविशेषणं वा ॥४७॥ विमला-वीर स्वकृत प्रहार अथवा शत्रुकृत प्रहार से हर्ष प्राप्त करते थे। उनका संग्रामसुख केवल मूर्छा के समय क्षणभर तक नष्ट रहता था ( अन्यथा निरन्तर बना रहता था)। वे जीव देकर अप्सराओं की प्राप्ति करते तथा सिर देकर यश अजित करते थे। इस प्रकार संग्राम चरम उत्कर्ष पर था ॥४७।। संदेहेसु हसिज्जइ रज्जिज्जइ साहसे रमिज्जइ वसणे।। 'मुच्छासु वीसमिज्जइ णिव्वढं ति णवरं गणिज्जइ मरणे ॥४॥ [ संदेहेषु हस्यते रज्यते साहसेषु रम्यते व्यसने । मूर्छासु विश्रम्यते निव्यूं ढमिति केवलं गण्यते मरणे ॥] भटैः प्राणसंदेहेषु जीवने लक्ष्म्याः , मरणे देवस्त्रीणाम्, कीर्तेरुभयत्र लाभ इत्यानन्दतो हास्यं क्रियते। परेषामनध्यवसितत्त्वबुद्धिपरिहाराय वा संदेहादेव प्राणानपेक्षकर्मरूपसाहसेऽनुरज्यते। युद्धेनेत्यर्थात् । अथ तत्र व्यसने प्राणसंकटे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy