SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [५४३ [क्षणपरिवृत्तमृगेन्द्राः क्षणलक्षितकुञ्जराः क्षणान्तरमहिषाः । तस्य क्षणमात्रमेघा रथं वहन्ति क्षणपर्वताश्च तुरङ्गाः ॥] तस्य रथं तुरङ्गा वहन्ति । कीदृशाः । क्षणं परिवृत्तास्त्यक्ततुरङ्गरूपा गन्तव्यदिग्विपरीतमुखा वा चरणाक्रान्त रथा वा मृगेन्द्राः सिंहाकाराः क्षणं लक्षिताः कुञ्जराः, क्षणान्तरे महिषाः, क्षणमात्रं मेघाः, क्षणं गतिमन्तः पर्वताः । इतीन्द्रजितो मायावित्वमुक्तम् ।।८।। विमला-उस ( इन्द्र जित् ) के रथ को जो घोड़े ले जा रहे थे ( इन्द्रजित् के मायावी होने से ) कभी अश्वरूप छोड़ कर मृगेन्द , कभी कुञ्जर, कभी महिष, कभी मेघ और कभी ( गतिशील ) पर्वत के आकार के दिखाई देते थे ॥८॥ अथ योधानामितरानपेक्षं निर्गमनमाहअविसज्जिअणिक्कन्ते अत्थाणक्खोहहलहलटि प्रमुहले। दहवअणस्स सुहावइ आण्णाभनो वि तक्खणं णि अअबले ॥८६॥ [ अविसर्जितनिष्क्रान्ते अस्थानक्षोभहलहलोत्थितमुखरे । दशवदनस्य सुखायत आज्ञाभङ्गोऽपि तत्क्षणं निजकबले ॥] तत्क्षणं निर्गमावस रेऽविसर्जिते गन्तुमनाज्ञापिते, एकैकं न गन्तव्यं किंतु संभूयेति निवारितनिर्गमेऽपि वा, निष्क्रान्तेऽहमहमि कया पुरोगते निजकबले दशवदनस्याज्ञाभङ्गोऽपि सुखायते । 'आज्ञाभङ्गो नरेन्द्राणाम्' इति निषेधेऽपि धन्या अमी अन्निवारिता अपि न तिष्ठन्तीति मदाप्ताः शूराश्चेति मनःप्रीतिमुत्पादयन्तीत्यर्थः । किंभूते । अस्थानक्षोभादाकस्मिकक्षोभादुत्थितेन हलहलेन' कलकलेन मुखरे शब्दायमाने पूर्वनिपातानियमात् । यद्वा-हलहलशब्दो युद्धोत्कण्ठायां देशी। युद्धोकण्ठया मुखर इत्यर्थः । वस्तुतस्तु हलमलिराित(?) प्रसिद्धार्थवाची। तेन हलहलस्योत्थितेनोत्थानेन मुखर इत्यर्थः ।।८६॥ विमला-आकस्मिक क्षोभ से उठे हुये कलकल निनाद से मुखर अपनी सेना को गमन निषेध की आज्ञा देने पर भी चल पड़ी देख कर रावण को यह आज्ञाभङ्ग भी सुखद ही लगा ॥८६॥ अथ तत्काले सेनासज्जीकरणमाह---- गडि अगडिज्जन्तभड सोइ रणतुरिअजत्तजज्जन्तरहम् । घडिअघडेन्तगअघड चलिप्रचलन्ततुरअं णिसाअरसेणम् ।।८७॥ [ गुटितगुटयमानभटं शोभते रणत्वरितयुक्तयुज्यमानरथम् । घटितघटयमानगजघटं चलितचलतुरङ्गं निशाचरसैन्यम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy